________________
प्रहरी
॥१२॥
-४
प्रोच्येति स शुचिर्वाचं तस्थौ प्रोचे मया ततः। लेखं 'स्थापय मत्पाणी हर्षे स्वं मानसं नृप ! ॥ ५५ ॥ त्वत्पुत्रं मेलयिष्यामि खेलयिष्यामि ते मनः । तत्रेत्युक्त्वा गृहीत्वाऽहमागच्छं स्वसरोवरे ॥ ५६ ॥
(देवकृता मेघनाद-परीक्षा-) सैन्यावासांस्तव प्रेक्ष्य चित्तेऽचिन्ति मया ततः। परीक्षेऽहं पितुर्भक्तिमस्मिन् विश्वेश्वर स्थिराम् ॥ ५७॥ 18 एष लेखस्ततोऽक्षेपि छद्मना पद्मनाल के । ततो मूर्छा मया प्रेक्ष्य विस्मृतं विनयात् तव ॥ ५८ ॥
मम पौत्रस्य पुत्रीति ज्ञात्वा त्वन्मूर्छया ततः। पतिव्रताव्रतस्थैर्य प्रस्याः सत्या मयेक्षितम् ॥ ५९॥ यतः
दानवान् धनवान् श्रेयान् विद्यावान् बलवान् पुमान् । पितृ-प्रातृ-गुरुम्वेषु विनयेनैव राजते ॥३०॥ ४ चातुर्यमार्जवं रूपं कलासु किल कौशलम् । पतिव्रताव्रतेनैव कुलवध्वाः सुशोभते ॥३१॥ अत:
(दवस्तुटः-) तुष्टस्त्वयि पितुर्भक्त्या हृष्टोऽस्या भर्तृभक्तितः। आचष्व तद् वरं राजन् ! पुत्रि! त्वमपि सत्वरम् ॥४ अमरो विररामैवमुक्त्वा तावूचतुस्ततः । नास्ति वाञ्छ। तवाऽऽलोकादावयोस्तुष्टभावयोः ॥३३॥
( देवदत्ता विद्या, प्रतिमा च-) श्रीमेघनादराजस्थाऽनिच्छतोऽप्यमरोत्तमः। आकाशयानविद्यायाः कर्णे मन्त्रमदात् तदा ॥ ६४॥ विद्ययं विद्यमाना न प्रकाश्या कस्यचित् पुरः । सुरः शिक्षा प्रदायेति प्रोचे त्रैलोक्यसुन्दरीम् ॥६५॥ देवाधिदेवप्रतिमा गुणैरप्रतिमा त्वया । इयं सति ! सुते! पूज्या भक्त्या चित्तस्य नित्यशः ॥ ६६ ॥ वत्से ! चित्तेऽथ किंचित् तेऽसाध्यं साध्यं भवेत् तदा । स्मर्तव्य एव देवोऽहं समेष्यामि क्षणादिह ॥६७॥ । (देवो गतः-) अहो! महाप्रसादोऽयं तयेत्युक्ते कृतेऽञ्जलौ। दिवं विद्योतयन् देवो महेसा सहसाऽगमत् ॥६॥
१ तेजसा ।
SOOROOOOOOOOKKORo00000000000000000000
MAar
AMOSANNONO3
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International