SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ET ॥१९॥ सर्ग:-४ जनास्यानि तदा रेजुरश्रुभिश्च स्मितांशुभिः । चन्द्राश्ममण्डलानीव पूर्णिमा स्यानिशात्यये ॥१॥ रजा दध्यो स लेखः क्व किं देवीह ममासने । जातपोषितशोकः किं दृश्यते हर्षितो जनः॥४२॥ सलो व्यचिन्तयद्देवी क्वेदमीहक कुतूहलम् । क्व सा विलोपवैभागादहो। चित्रीयते भवः । ४३ ॥ (चिद् देकर) तं देवं नरदेवोऽथ सस्मितं विस्मितस्तदा। दिव्य सिंहासनं त्यक्त्वा नत्वाऽपृछत् कुतूहलम् ॥ देखो वाचमुवाच द्राग चरित्रं शृणु भूपते! । ईशानस्वगिणं विद्धि मां मनोरथभूमिपम् ॥ ४॥ (मेघनादजवक-देवयोः संगमः, संल पश्च-) आगरखन् स्वर्गतोऽद्राक्षमहं रत्नपुरेश्वरम् । गवाक्षे दुःखिनं लेखलेखिनं भूविलेखिनेम् ॥ ४३ ॥ हो परोक्कृतिलोभेन दुःखक्षाभेण तस्य च । प्रेरितः पार्श्वमेत्याऽहमपृच्छमसुखं नृपम् ॥ ४७ ॥ वैरसिंहनृपः प्रोचे प्रमृज्य निजलोचने । गीर्वाण ! शृणु मे वाणीमन्तर्वाणिगणाग्रणीः ॥ ४०॥ सुमो गुणयुतो देव ! भूविभूषणमद्भुतः। ययौ देशान्तरे क्वाऽपि मया प्रापि पुनः स न ॥४९॥ अध द्वादश वर्षाणि पश्यतः स्वस्त्यशैः (१) सुतम् । जग्मुर्वातास्तु नाऽऽजग्मुस्तस्य प्रीतिपदा मम ॥ यतःभृशायतेऽन्वहं धर्मः स्वजनश्च सुखायते । वंशः शस्तायते येन को वाञ्छति न तं सुतम् ॥२१॥ देवीदत्तमसादोऽयं खण्डत्रितयनायकः। यः श्रूयते स मे पुत्रो नामसाम्येन भूतले ॥२२॥ व्यामोहमेघसंपूर्ण प्रावड़वद् यौवनं ययौ। शरद्वद् वार्धके हंसकाशं संस्मराम्यहम् ॥५३॥ सुरमचर! चेल्लेखममुमाप्य ममैति सः। तस्य न्यस्य महीमसे' मुनीन् सेवे स्वमुक्तये ॥५४॥ १ भुवं विलिखति-इति । २ अन्तर्वाणिः-पण्डितः । ३ न अवगतम् । ४ हंसतुल्यं पुत्रम् । ५ तस्य अंसे स्कन्धे महीं भूमिमू-राज्यं न्यस्य मुनीन् 0 00000ठन्टर688600000000000 Jain Education n ational For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy