SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पुण्या-8 सायंतनी जिमे पूजा भूजाने! क्रियतां त्वया । त्वं पूजापुण्यतः कालं. त्रिकालमपि वनसे. ॥ २९ ॥.. तदचोऽनाप्य साऽमूर्छन् मूर्छयन्ती सभासदः। सखीभिः शिक्षिताऽरोदी रोदयन्तीय रोदसी ॥ (त्रैलोक्यसुन्दरी परकोकायाणाय प्रोत्तस्थौ-) परासुतं परिज्ञाय प्राणनाथं महासती । परलोकप्रयाणाय प्रोत्तस्थी सुस्थिरा तदा ॥ ३१ ॥ (तदकरणाय अन्येषाम् उपरोध:-) सतां सद्वाक्यसंबोधम्-उपरोधं महीभृताम् । नाऽमस्त शस्तशास्त्रार्थानुक्त्वा विनयवाक्यतः ॥ ३२ 8) विश्वानिःस्वामिकाच्छ्न्याद् बिभ्यती वाऽमुना समम् । निजालीषु नृपालीषु साऽचालीद् दुःखितास्वथ ॥३३॥ 8 (प्रयंवदा प्रोचे-) तदा प्रियंवदा प्रोचे पृथ्विपत्नीयुतः पतिः। याति ते किं ततोऽस्वस्था ज्ञातं वाऽसि रजोमयी.18 लोकाः कुलबलं भूपाः हदलं मुनयस्तदा । सुस्नेहबलमित्याह र्वक्ष सर्व तु साहसे ॥ ३५ ॥ (सर्वेषां विस्मयः-) प्रजापाश्च जापाश्च प्रजाः सर्वाश्च विस्मिताः। भवामोहेन सत्त्वेन तस्या रूपेण च क्रमात् ॥ (चिता-) रचित्तायां चितायां सा दध्यौ-श्रीचन्दनादयः । स्पर्शस्नेहात् समं तस्थुर्भूभुजाऽन्न हविर्भुजि ॥8 (त्रैलोक्यसुन्दरीजननी दुःखिनी--) सिनी जननी सोचे किं दुःखायस्व मानसे । विवाह इच मन्येऽग्निमद्याऽम्ब! पतिपार्थमा ॥ ३ ( जीवन्ती दम्पती--) इत्युक्त्वा ल्यक्तहत्करपा यावज्झम्पामदासो। जीवन्ती दम्पती तावद् ष्टो सिंहासने जनैः ॥ ३९॥ एष धन्यः पितुर्भक्तो धन्यैषाऽतिपतिव्रता । स्तुवन्तो दहशुश्चैवं सुरं लोकाः पुरस्सरम् ॥ ४०॥ मीपते ! । २ परामुख-गतप्राणम् । ३ प्रकर्षण जायसाहिता इति । ఉంటుందియుండలేదయం Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy