SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥११६॥ 200000000000000000000000000000000000050000WOOOr ( तदुपचार:-) बस्किए. श्रीमेघनादं राजेन्द्र स राजा राजशेखरः। समुपाचीचरञ्चारुविधेः स सविधस्थितः ॥ २०० ॥ ततश्चसिञ्चन्ति स्म जलं केचित् मुश्चन्ति स्माऽम्वुजानि के। समीरमीरयन्ति स्म केऽस्मिन् विस्मितदुःखिताः ॥१॥ ४ सर्गः-४ मसृणैघुसणैश्चारु चन्दनैरङ्गवन्दनः। तस्याऽवशा विवशता लेपितैर्न व्यलोपि तैः ॥ २ ॥ उपचाराः कृताः सर्वे तस्मिन्न परिचक्रमुः । पटूनि वाऽथ चाटूनि हितान्यज्ञे जने यथा ॥ ३ ॥ विद्यावैशद्यहृद्यैस्तैवैद्यैर्देहेऽस्य वीक्षिते । नात्मा लक्षयते लक्ष्यं तदक्षाः प्रवदन्ति तम् ॥ ४ ॥ ( मूर्छानाशे वैद्यानामपि वैफल्यम्-) तस्याङ्गारोग्यसाध्यं ते मत्वाऽसाध्यं विचक्षणाः । क्षणाद् वैद्या ययुटुःखात् श्राद्धहीना इव द्विजाः ॥५॥ ( शोकक्षण:-) एवं जाते महोत्पाते ह्यापाते दुःखवैरिणः । लुलुठः केऽपि भूपीठे त प्रहारहता इव ॥६॥ कस्मादकस्मादस्माकं पश्यतां नय दुर्नय!। राजेन्द्रं यमराजेति महीशा मुमुहुर्मुहुः ॥७॥ आजन्माराधिते! बुद्ध! सा काऽपि प्रकटा भव । जयी त्वयाऽयं जायेत सचिवा इत्यचिन्तयन् ॥ ८॥ गरीयसां गुणानां क्व स्थानमेनं विना भुवि । शात्रवैरपि तत्थं दुःखांचक्रे चिरं चरैः ॥९॥ __(त्रैलोक्यसुन्दरीशोकः-) अथाऽग्रमहिषी तस्य देवी त्रैलोक्यसुन्दरी । बहशोकमलं गाढं तुमलं बहुशोऽशृणोत् ॥ विदुषी सा सखीमेवमवादीत् तां प्रियंवदाम् । दुःखगुरुचीरोहान्दः कः शब्दः श्रूयते सखि! ॥ ११ ॥ अनाकर्येव तत् सोचे तदीयं वलयद्वयम् । स्पृशम्ती निजहस्तेन स्फारयन्ती स्वलोचने ॥ १२॥ प्राप्याऽपि पाणिकमलं तव स्थानमदोऽद्भुतम् । किं कङ्कले गतच्छाये इव त्रैलोक्यसुन्दरि! १३ ॥ १ तैस्तलेपितः तस्य मेवनादस्य विवशता न न्यलोपि । २ द्विजानां श्राद्धं हि प्रियम्-यतो मोदकप्राप्तिः । ३ कोलाहलम् । ४ गुरूची-भाषायाम्-' गळो' ११॥ OOOOOLondoouraoooooooooooooooo0OOOOOVook SO00000 Jain Education International For Private & Personal Use Only w.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy