SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पुण्दरी 0000cror00000 तेनेति पत्र विततिवितेने वितना यदा । तदा मुदाऽत्र मुद्राङ्कमेकं लेखमलोकत ॥८८॥ चरित्रम् ॥११५॥8 __(मुर्छ मेघनादः- ) 'श्रीवैरसिंहराजेन मेघनादप्रसादतः' । इति प्रेक्ष्याऽक्षरश्रेणि रसनिश्रेणिमारुहत् ॥८९॥ पितृनामावलोकेन हर्ष दुःखं वियोगतः। आत्मनिन्दामविनयात् विपापःप्राप भूमिकाम् ॥९०॥ तथाहि (मेघनादपित्रा प्रहितो लेख:-) स्वस्तिश्रीरत्नपुर्याः सुकृतकृतमतिर्भूपतिरसिंहः । क्वाऽपि स्थाने स्वपुत्रं दिशति गुणशतालंकृतं मेघनादम् ।। 8 वत्साऽनिच्छासुखं मां तव विरहभराद् राज्यभाराच खिन्नं । तर्ण भो ! भक्तिपूरामृतकलसनिभात् मोदय ? उत्कण्ठातस्ततावेशस्तातादेशस्य पत्रिकम् । इति प्रवाच्याऽनिर्वाच्यसंमदं स दधौ हृदि ॥९२॥ [स्वाङ्गसंगात् ॥४ ततो विचार-वित्तेशः स्वचित्ते स व्यचिन्तयत् । अहो! पितृगिरोऽतुच्छसवात्सल्यगिरो भृशम् ॥९३॥ यतः-8 (मेघनादगतं पितृवात्सल्यम्-).. ७ पितुर्मनोरोहणभूमिकाया अपूर्वमेतत् किल भेदकत्वम् । यत्र स्थितापुत्रकुदोषलिभजेदवश्यं गुणरत्नभावम्॥ जनकस्य तनूजा न मान्यतार्जेनकस्य च । प्राप्य शिक्षावचोऽप्येक कुप्यन्ते ते कुपुत्रकाः ॥ ९५ ॥ 18 निजभाग्यलतोद्भूतं प्रभूतापुष्पमद्भुतम् । प्राप्य यः पूजयेत् पित्रोचरणौ स नरोत्तमः ॥ ९६ ॥ ६ करकोमलितभोज्यैर्भाजने येन भोजितः । तं तातं विस्मृतं मोहाद् हा! हाऽहं स्मारितोऽक्षरैः ॥९७॥४ लोभाद् धर्म स्मराच्छीलं प्रतिपन्नमर्सत्वतः । स्नेहं च विस्मरेद् वृद्धयः स जीवेत् पुमान् कथम् ॥ ९८॥ (पुनरपि मेघनादमूर्छा-) इति दुःखभराक्रातः सोऽपतद् मूर्छया भुवि । विनयस्य मनस्थस्य गुरोः शिक्षाहतेरिव ॥ १ऐच्छिकमुखहीनम् । १ ततो विस्तारयुतः-आवेशो यस्य । ३ गिरन्ति इति-गिरः । ४ मान्यतया जनकस्य गुरोः । ५ ये तनूजा जनकस्य ४ | मान्यताजनकविशेषणवि शिष्टम्य शिक्षाववः प्राप्य कुप्यन्ते ते न तनूजाः, किन्तु कुपुत्रका एव-इति ज्ञायते । ६ असत्वतो निर्बलत्वेन, प्रतिपन्नं शरणागतम् । ७ वृद्धेः-धन-धान्य राज्य-सुखादिवृद्धः । ८ विनयरूपोऽत्र गुरुः । 8 ॥११॥ 000000000000000000ORococcor -O0 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy