________________
पुण्डरीक॥११॥
चरित्र
50000MON00000000000000000000000Wooo
- इदं सर: केन कारितम् ?-) सरः साररसाऽऽपूर्ण किमेतत् केन कारितम् ? । अप्राक्षीद् धनपालान् सोऽवनिपालावलीवृतः ॥ ७४ ॥
सर्गः-४ ( सरोवरस्य प्रणेता-) ऊचुस्ते देवराजोऽस्य स्वसुरस्य पुरा तव । पितामहो महोयुक्तोऽभूद् मनोरथसंज्ञकः ॥ ७५ ॥ वृतं भूतचतुःशत्या द्वारैरष्टभिरेव च । सव्याऽपसव्यपक्षस्थसत्रप्रासादशोभितः ॥ ७६ ॥ धर्मकर्ममहोत्कण्ठामकुण्ठां वहता हृदि । कारितं तेन तत् ख्यातं मनोरथसरो ह्यदः ॥ ७७ ॥ सूपकारैः सुपक्वानि सत्रेवन्नानि भावतः । स सदाऽदापयद् धर्मी धर्माधिकृतमन्त्रिभिः ॥ ७८ ॥ पूर्णिमास्याममावास्यां चतुर्दश्या(म)टमीदिने । पष्ठाख्यं च चतुर्थाख्यं तपः कृत्वाऽभ्यगादिह ॥ ७९ ॥ अष्टासु जैनगेहेयु पूजामष्टविधां स्वयम् । कृत्वाऽष्टमु च सत्रषु दृष्ट। पान्थानभोजयत् ॥ ८० ॥ पारणस्य दिने स्वर्णदानं दानेश्वरो मुदा । यावद्वेदं सुपान्थेभ्यो यावजीवं स्वयं ददौ ॥ ८१ ॥ कालं कृत्वा शुभध्यानादिन्द्रसामानिकः सुरः । ईशानदेवलोकेऽभूत् स राजर्षिर्महद्धिमान् ॥ ८२ ॥ यदा नन्दीश्वरे याति ससुरस्तीर्थयात्रया। सरोवरे तदाऽत्रापि समायाति कदाचन ॥ ८३ ॥ वयं तेन सर:-सत्र-प्रासाद-तरुपालने । नियुक्ता धर्मिणो नित्यं ततो रक्षां विद्ध्महे ॥ ८४ ।। इत्युक्त्वा सरसो वृत्तं सारसान् स रसाधिपः । जगन्मान्यः स संमान्यः तुष्ट्वा दानाद् ध्यसर्जयत्॥ ८५ ॥ ततः सोऽचिन्तयच्चित्ते चित्रः पद्मे गुणोच्चयः । सौरभ्यं सौकमार्य च साधुवत् सुकुलीनता ॥ ८६ ॥ अहो! घ्राणं विनिद्राणं प्राणितोऽकारि येन मे । क्वाऽपि पत्रे स पद्मस्य गन्धो मूतोऽपि वीक्ष्यते॥८७॥ १ सव्य-अपसव्यी-दक्षिण-वामी । २ पद्मपक्ष मुकु:-मुभूमिः, तत्र लीनता ।
18॥११॥
OOOOOOOAdacooMOOOOOOOOOOOOOOMNow
Jain Education
alational
For Private & Personal Use Only
www.jainelibrary.org