SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पुष्टरोग सर्ग: यौष्माकं सुदशाचक्रं भ्रान्तमास्माकचक्रवत् । तद् यातेति रथाः शत्रून् प्रेरयन्ति स्म किं ध्वजैः ॥३१॥ सहेतयश्च सस्नेहा दुर्जया मरुता अपि । चेलुः शस्त्रपतंगानां सद्दीपा इव पत्तयः ॥ ६२ ॥ ॥११३॥ दान्ताः कृत्वाऽथ दुर्दान्तानीन्द्रियाणि सुसाधुवत् । ज्ञानीव क्रूरकर्माणि विनाश्य क्रूरचेतसः ॥ ६३ ॥ संस्थाप्य धर्मिणो राज्यप्रासादान् भूतले यथा । नीत्वा सार्थ च सद्बुद्धान् चण्डो दण्ड-धनानि च ॥६४॥ ( मेघनादः सर्व जित्वा प्रतिनिवृत्त:-) इति जित्वा दिशः सर्वाः सर्वोर्वीशसमन्वितः । प्रार्थितः स्वसुरेणाथ विशाल प्रति सोऽचलत् ॥६॥ (सरोवरम्-) इतश्च पञ्चगव्यूतिशेषे पुरपथि स्थितम् । सरोवरं नरोत्तंसः प्रेक्ष्याऽस्थात् सपरिच्छदः ॥ ६६ ॥ 18 केऽपि छायासु विश्रान्ताः प्रेन्तरश्रमपीडिताः । भव्या इव भवं भ्रान्त्वा धर्मस्थानेषु धर्मिणः॥ ६७॥ तृषातुराः पपुर्नीरं शास्त्रं प्रज्ञापरा इव । मनसीव महाज्ञानाः स्नानं तत्र व्यधुर्जनाः ॥ ६८ ॥ मन्त्रिभिः कारितं तत्र मेघनादो महत्तरम् । राजराजेश्वरो इर्षात् राजावासं समाश्रयत् ॥ ६९॥ भूमीकहारिशीर्षाणि संचूर्य यशसः कणाः । राशीकृता इवाऽनेन राज्ञा तस्थुर्गुरुदराः ॥ ७० ॥ ( वनपालविहित-उपायनवर्णना-) सिंहासने निविष्टस्य सेवितस्य नरेश्वरैः । तस्य पद्मचयश्चक्रे वनपालैरुपायनम् ॥ ७१ ।। तत्र पत्रशताकीर्णमेकं स्वर्णसरोरुहम् । स इशः स्वर्शये निन्ये नासा-नेत्रमदप्रदम् ॥ ७२ ॥ तद्घाणप्राणपीयूष गन्धं जिघ्रन्नरानमून् । व्यलोकयदिलापालो लीलाललितलोचनः ॥ ७३ ॥ १ प्रान्त दूरस्थो मार्गः । २ भूमीरुहारि:-अग्निः । ३ शया हस्तः PRODOW0000000000000000000000QecomeRCOOOOOOOO OSMOOC0000000006OOCOCOOOOOOOOOOOOOOOOOOMD689601 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy