________________
चरित्र
॥११
॥
सर्गः
एवमुक्त्वाऽऽसन मुक्त्वा श्रीरेत्याऽम्बरतः पुरः । नमत्सु तेषु भूते(प)षु पुण्डू चक्रे च चान्दनम् ॥ ४७॥ चतुरङ्गचमूचक्रस्वामिनीभिर्मुदा महत् । वर्धापन प्रवर्धिष्णु दिव्याक्षतभरैः कृतम् ॥ ४८ ॥ दिवि दुन्दुभयो मेदुः प्रसेदुः सकला दिशः । रसस्फीतं जगुर्गीतं देव्यो दिव्याङ्गकान्तयः ॥ ४९ ॥ अङ्गमांगानपीयूष-धाराभियोमपल्वलम् । भृतं ततोऽनृणीभूता भूमघोपैकृतेस्तदा ॥ ५० ॥ त्मिभावनया धर्मो न्यायो बुद्धया यथा तथा । स तया सप्रभो रेजे पद्मया पद्मनाभवत् ॥ ११ ॥
(कृतत्रैलोक्य-सुन्दरीपाणिग्रहणो मेघनादः प्रासादं समासदत् ) . ततश्च पञ्चशब्देषु वाद्यमानेषु निर्भरम् । स्तुवत्सु कविवृन्देषु जयवादिषु वन्दिषु ॥५॥ ददामा स्वर्णदानानि राजहंसासनोऽम्बरे । सकलः कलभारूढः प्रौढभूपतिशोभितः ॥ ५३ ॥ अंहपूविकया लोकनेत्रैः पीतप्रभामृतः । राजशेखरराजस्य प्रासादं स समासदत् ॥ ५४ ॥ मिष्टान्नैः प्राज्यपक्वान्नैः सारैः सरसभोजनैः । सुवर्ण-वज्राभरणैर्दुकूलैर्मृदुलैस्तथा ॥ ५५ ॥ महोत्सवे महीनाथान् राजा श्रीराजशेखरः । सच्चकार चमत्कारयुतचित्तोऽतिचित्रितः ॥५६॥ (यु-वि०)
(मेघनादो भूमि विजेतुं चचाल-) चचाल सोऽचलां जेतुमथो राजकराजिकः । अग्रे तथा प्रतापोऽपि ग्रहरीजकराजितः ॥ १७ ॥ निस्वानैर्घननिस्वानरूजितैर्मर्जुसेंजितः । ढक्काभिर्भटहकाभिः शब्दाबैतं तदाऽभवत् ॥५८॥ 8 व्यवजहुर्जनाः कार्य हृदिस्थं हस्तसंज्ञया । तदा बाधियतोऽद्यापि ददते नोत्तरं दिशः ॥ ९ ॥ इभकुम्भस्थलस्थानि सिन्दूरपटलान्यभुः । सूरेणाऽनेन विहिता किं संध्याऽरिग्रहापहा ॥ ६० ॥
भाषायाम-वधामध्। २ मेघः, मेघनायोऽपि । ३ प्रहराजस्य करैः किरणै:-अजिसः-सतोऽपि विशिष्ट इति । ४ मर्जुः-चाटुवादी चारणः । ५ भीनां हफाररूपाभिः ।
0000000000000000000000000000
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org