________________
অৰিম सर्गः-४
तदति परिहर प्रवृद्धचिन्तां स्वजनविषादविनाशहेतवे त्वम् ।
भज सुखमखसंमदं हृदन्तः कुरु मुखचन्द्ररुचा शुभां सभां त्वम् ॥ ३६ ॥ ॥११॥ तदनु तदनुरागपत्रपात्रात् नृपतनयाहृदयाम्बुजाद् विनिद्रात् ।
अरुणवदनहंसवामभाभिर्भमर इवाऽपगतोऽभितो विषादः ॥३७॥ अवहृषिततनूरुहा नताङ्गी स्फुरदुरुवेपथुवेपमानवस्त्रा । तरलतरुकटाक्षलोलनेत्रा नृपदुहिता सहिता (मेघनादस्य मालारोपणम्-)
[ह्यनेकभावः ॥ ३८ ॥ परिमलमुदितालिगीयमाना स्वकरसराजयुगेन संगमय्य ।
विधिविलसितविस्मितस्य कण्ठे नृपतिसुतस्य मुदा न्यधत्त मालाम् ॥ ३९॥ तदा चहसास्यद्वारनिर्यातसौभाग्याकृष्टया तया। समं गत्वा नृपदृशः कुमारे विस्मयात् स्थिताः ॥ ४० ॥ देवीदत्तप्रसूनेऽथ भ्रामिते तद्दृशां पुरः । नीतास्तेन विशामीशास्ते विश्वेऽपि स्ववश्यताम् ॥ ४१ ॥
(लक्ष्मीदेवी अब्रवीत्-) सुप्रकाशे तदाकाशे सिंहासनसमाश्रिता । देवताभिर्युता ताभिलक्ष्मीदृष्टा ततोऽब्रवीत् ॥ ४२ ॥ 18 'हही निरहोमनसः श्रूयतां वचनं नृपाः ! । त्रिखण्डानामखण्डानामथो नाथो भवत्यसौ ॥ ४३ ॥
यतः शुचिर्दानरूचिः सुकृती च कलाकृती । तात्त्विकः सात्विकश्चैष गुणज्ञो गुणिनां गणे ॥ ४४ ॥ 18-पुरा परीक्ष्य वीक्षायां बद्धमस्य गुणद्वैः । मन्मनोऽन्यं मनोझं नो मन्यते भुवने नृपम् ॥ ४२ ॥ 18 आज्ञा मान्या ततोऽस्यैव मान्याः कुरुत. कल्पनाः। स्वामिनं स्वसमानं तन्नमतनं गतसं ॥ ४६॥ 18 -१ अखं मन-इति गम्यते । १ अंहां-पापम् । ३ पु. मनोऽन्यम् । ४-एन:-पापम् ।
00000000000000000000000000000000000000000000
ए0000000000000000000OOODowcooooooooor
8॥१११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.