SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥११०॥ ४ १२ यः पूर्वं रचितस्य पत्रनिचये सौवर्ण्यवणालिभिः संलेख्य श्रुतपुस्तकान् सुयतिनां प्रादात् पितृश्रेयसे । श्रीतीशपद प्रणामकृतये देवेश्वरैरागतैः दृष्ट्वा तानतिपुण्यहृष्टहृदयैर्धूतं शिरो विस्मयात् ॥ २७ ॥ ( अन्ये नृपाः - ) [ *त्वमतिनिपुणा - इति प्रवचनात् । हेमाङ्गद-श्रीधर- पुष्पचूल वज्रायुध-स्वर्णभुजादयोऽमी । महीमहेन्द्रान् मनसा परीक्ष्य पुण्यानुमानेन लभस्व तन्वि ॥ * कुमारी न त्वेवम् - पुनरपि पुनः प्रेरयदिमाम् । इति प्रतीहारिकया प्रधानपृथ्वीभुजां वर्णनसिन्धुमध्ये । तथा कथंचिद् निहितं यथाऽस्या मनोऽतिमूढं न विवेद कन्याकर ग्रहावेश-रज्जुविश्लेषतस्तदा । नृपचित्तमहाकुम्भाः पेतुर्दुःखमहाऽवटे' ॥ ३० ॥ [ कार्यम् ॥ २९ ॥ बुडेषु बुद्धा बद्धेषु विमुखीषु सखीषु च । पुण्याद् वर इति स्वस्थे राजशेखरभूपतौ ॥ ३१ ॥ ( हंसो मेघनादमवर्णयत्- ) स्वःसुवर्णबिसाहारात् किं सुवर्ण सुकोमलम् । हंसो वाणीमतोऽभाणीत् कुमारं पृष्ठतो वहन् ॥ ३२ ॥ चक्रेशो जयदेवनामनृपतिः षट्खण्डपृथ्वीजयात् भुञ्जानो विषयान् मुदा प्रतिदिनं लक्षद्रयीसंख्यया । दत्त्वा हेम ददौ पदं स्वशयनात् भूमौ प्रियाभिर्मितान् प्रासादान् स कृती चकार सुकृती दानैकवीरस्तु यः ॥ पुत्रस्तदीयो नृपवैरसिंहो जीयाचिरं निर्मलधर्मधीरः । तदङ्गजोऽयं विजयी जगत्यां श्रीमेघनादः स्फुटकीर्तिवादः॥ विततसुकृततस्त्वयि प्रसन्ना समजनि राज्यसुरी ततस्तयाऽयम् । सकलनृपगुणैः परीक्ष्य दत्तो वृणु तदमुं मम [ पृष्ठगं कुमारम् ॥ ३५ ॥ Jain Education International * त्रैलोक्यसुन्दर्याः अस्वीकारसूचकीन वा यानि । १ अवटे-कूपे । For Private & Personal Use Only चरित्रम् सर्गः -४ ॥१२०॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy