SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक 99999999999996 ततेन महोदधेरपि महागम्भीरमत्यदभुतं । प्रौढरष्टशतैस्तथाऽष्टसहित रम्यैश्चतुद्ध द्विारिभिः। श्रीजनप्रतिमाऽऽलिमालितमहाप्रासादराजैवृतं । पीयूषोज्ज्वलनीरपूरभरितं सारं सर: कारितम् ॥ १९॥ सर्गःद्वात्रिंशत् शतान्येव द्वात्रिंशदधिकाम्यसौ । अमबिम्बानि मिमीय निर्मायः समपूपुजत् ॥ २० ॥ (गौडभूमीमहेन्द्रः) . कवित्वस्य व्याख्यां नृपविगणना मस्तकधुतेः। अयि । कनकरथोऽयं गौडभूमीमहेन्द्रः स्ववितरणेयशोभिर्यन धूतो महेन्द्रः। गुणिगणगुणविज्ञे! ते वृणु त्वं प्रमोदात् शृणु च सुकृतगीतान्यस्य कर्णामृतानि ॥ २१ ॥ आवास्यात् शिक्षितानां सुविमलकरिणां विंशतेः पृष्ठभागे यश्च श्रीखण्डपीरतिढरचन पीठबन्धं निधाय 18 सौवण्य जैनहयं तदुपरि च चतुररम्यं सुनाव्यं । गर्जन्निस्वाननादैरखिलदलवृतो योऽकरोत् तीर्थयात्राम॥४ ( कान्तीनगरीशः पद्मः-) . [* प्रदेशन्यङ्गल्या अपि विचलनाद् वाक्यविरतौ ।। कान्तीनगयो नृप एष पन्नः साम्राज्यपद्मा स्थिरवासपद्मः ।। यः कीर्तिपत्र वनं सरोवत् व्यापत् पुनः कण्टकसंगहीनः ॥ २३ ॥ सम्यक्त्वस्य परीक्षणात् प्रमुदितेन्द्रेण दत्ताद् वराद् विश्वाजेयो विजित्य प्रतिनृपतिवरान यश्चतुष्पष्टिसंख्यान्। चक्र तेषां करस्थैः शुचिजलकलसैः स्नात्रपूर्व महात्मा ब्रह्मण्यास्थाप्य चित्तं शशिमणिविहितश्रीजिनस्य 8| प्रतिष्ठा-राजसूयाख्यमुत्सवं प्रविधाय सःसम्राट् संस्थापयामास स्वस्वराज्येषु भूपतीन॥२५॥ [प्रतिष्ठाम्॥२४॥ (प्रतिष्ठानपुरनाथो हेमचूड:--) __ [* मुखें हस्तादानात् । ऐन प्रतिष्ठानपुरस्य नार्थ श्रीहमचूड प्रथितं पृथिव्याम् शृङ्गारपूरीमृतवल्लिविश्वकल्पद्रुमालिङ्गाय कोमलाङ्गि॥२६॥४॥ * एतचिहितानि बाक्यानि त्रैलोक्यासुन्दर्यो अस्वीकारसूचकाने । १ वितरणं दानम् । २ पद्यमिदं विचित्रम् । 0500000000000000000000000 २ Oct Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy