SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रम् 8 सर्ग:-४ पुणरीक- कुञ्जरेन्द्रसमारूढान् सिंहान् शृङ्गगतानिय । वर्षतश्च सुवर्गानि जलानि जलदानिव ॥७॥ ॥१०८॥ 8 दिशो दिशः सशतशः-तान् समेतान् नृपोतमान् । दृष्ट्वा व्यचिन्तयदहो ! स्त्रीनामाऽप्यतिमोहनम् ॥ ८॥ अत्युच्चचारुमञ्चस्था रत्नसिंहासनावलिः। तैनरेन्द्ररलंचक्रे मित्र-मन्त्रिवरावृतः ॥९॥ (मेघनादकुमारम् काऽपि देवी अवदत्-) अथो कुमारमागत्य देवी काऽप्यवद् वचः। लक्ष्म्या दत्तममुं हंसं पुग्याश्रय ! समाश्रय ॥१०॥ नृराज राजहंसस्थं कृत्वा देवी दिवं ययौ। स ध्यौ मयि साम्राज्यदेवता ममतायुता ॥ ११॥ दृष्ट्वा व्योम्नि मरालस्थं भूपा विस्मयमित्यधुः। सभालोकसमालोकपरः किं कोऽप्ययं सुरः ॥ १२ ॥ (कन्या त्रैलोक्यसुन्दरी-) ततः श्रीचन्दनालेपा सुधांशुविमलांशुका । सरत्नकोटीकोटीरप्रमुखाभरणभारिणी ॥ १३ ॥ नरयानसमारूढा शतसंख्यसखीवृता। बुद्धिपोरीप्रतीहारीनीतमालास्थलोचना ॥ १४ ॥ श्रीः पुण्याद् दानतः कीर्तिः सिद्धिर्ज्ञानाद् मतिःश्रुतात् । प्रादुरासीत् तथा सौधात् कन्या त्रैलोक्यसुन्दरी॥8 शङ्गाराम्भोधनालीव नृपचित्तसरस्ततिम् । सा तत्रोत्तरेलीचक्रे न तु तं सत्त्वसागरम् ॥ १६ ॥ कमरी सन्मुखं पाणिमुध्धृत्य वचनोद्वरी । प्रतिहारी समारेभे सुरूपं भूपवर्णनम् ॥ १७ ॥ ( काश्चनपुरीपतिनृपः अमरचन्द्रः-- ) अयि कुवलयनेत्रे! काञ्चनाया नगर्याः नृपतिरमरचन्द्रः कीर्ति-चन्द्रातपाढयः । अनुमितिविमलाङ्ग लोचनाभ्यां निपीय । त्वमसि रसचकोरि!प्राप्नुहि प्रौढहर्षम् ॥ १८ ॥ १ मेघानिव । २ मरालो-हंसः । ३ अंशुक-पच्चम् । ४ पारी पात्रविशेषः । ५ चञ्चलीचक्रे । ३ तं मेघनादम् । ७ वरवचना । 20000000000000000000 000000000000000 anmooooooooooxo00000000000000000000001 ॥१०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy