________________
पुण्डरीक
॥१०६॥
४
८
१२
00000000000
2040
(. विशाला नगरी - )
भूपभूर्भूतलं भ्राम्यन्-अन्यदा दानिनां नृणाम् । कुञ्जराणां च शालायां विशालायां ययौ पुरि ॥ ८४ सहेलाभिर्महेलाभिः पुरुषैः धनपूरुषैः । कन्याभिर्गुणधन्याभिः पण्डितैश्चातिमण्डितैः ॥ ८२ ॥ सशृङ्गारैर्मुदागारैर्जनैः सुकृतसज्जनैः अवेरनिःश्वैर्महसा वारणैर रिवारणैः ॥ ८६ ॥ - युग्मम् । सकौतुकां पुरीं प्रेक्ष्य किञ्चित् पप्रच्छ पौरुषम् । उत्सवैरुत्सवो लोको भद्रेह किमु दृश्यते ! ॥ ८७ ॥ ( र राजेन्द्रो राजशेखरः - )
सोऽवदत् कोर्यवानस्मि तथाऽपि शृणु कारणम् । यशोगङ्गागिरीन्द्रोऽस्ति राजेन्द्रो राजशेखरः ॥ ८८ ॥
( हेमवती राशी, तत्पुत्री त्रैलोक्यसुन्दरी च - )
तस्य हेमवतीभार्या -कुक्षिभूताऽद्भुता सुता । त्रैलोक्यसुन्दरी नाम कामधाम महोज्ज्वलम् ॥ ८९ ॥ कैलालीको किलोद्यानं गुणहंसालिमानसम् । युर्वन्मयूरजीमूतं लज्जामृतमिति ॥ ९० ॥ राजधाम सुकामस्य सदाचारस्य वासभूः । प्रापाऽतीव निष्पापा यौवनं रूपपावनम् ॥ ९१ ॥
( यशोमती गणिनी - तद्दत्तो महालक्ष्मीमन्त्रः - ) मातृष्वस्रा यशोमत्या गणिन्या हर्षतोऽर्पितम् । सा सस्मार महालक्ष्मीमन्त्रं स्थिरमना भृशम् ॥९२॥ प्रत्यक्षीभूय सा लक्ष्मी देवी प्राह कुमारिकाम् । मम हंसेन निर्दिष्टं वृणीष्व मण्डपे नरम् ॥ ९३ ॥ इत्युक्त्वाऽथ कुमारीं सा महालक्ष्मीस्तिरोदधे । इतश्वेमां सुतां राजा यौवनस्थां व्यलोकयत् ॥९४॥
रोधकः ।
१ दानिनाम्- दानरसिकानाम्, मवतां च । २ निःस्वो निर्धनः- अनिः स्वो धनाढ्यः -- अनि:श्वाः भूषणादिसहिता अश्वाः । अत्र स-शयरैक्यम् । ३ वारणो ४ पुरुष एवं पौरुषम् - पुरुषम् इत्यर्थः । ५ कार्यव्यग्रः ६ कामगृहम् । ७ समस्तम् । ८ मानसं मानससरोवरम् । ९' युवमयूर' इति भवेत् । १० हिमच तिचन्द्रः । ११ राजधानी । १२ भाषायां ' माशी 'मातुर्भगिनी-तया । १३ गणिनी - साध्वी गणस्वामिनी ।
Jain Education International
For Private & Personal Use Only
0000000002x∞∞∞∞∞∞∞∞0
चरित्रम् सर्ग :-४
॥१०६॥
www.jainelibrary.org.