SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक॥१०॥ चरित्रम्. सर्गः-४ 000000000000000 200000000000000000000000000 (प्रासादस्था देवी-) कुतूहलरसावेशस्फीतप्रीतविलोचनः । तद्वारे सुप्रभाधारे गत्वा मध्यं व्यलोकयत् ॥ ४९॥ एकया सुप्रतीहार्या छत्रधारिकयैकया । द्वाभ्यां चामरभृद्भ्यां च नारीभ्यां सेविता मुदा ॥ ५० ॥ आनन्दामृतकुल्येव कल्पवल्लीव जङ्गमा । सीमा सुदर्शनीयानां रेखा रूपभृतां भुवि ।। ५१ ॥ अतीव दिव्यदेहाभिः देवीभिः परितेो वृता । रत्नसिंहासनासीर्ने। दुःखदीनानना भृशम् ॥ ५२॥ सर्वदेवीश्वरी काचिद् विदुषा स्मितचक्षुषा । नुसारेण कुमारेण ददृशे हर्षदा दृशोः ॥५३ ॥ -कलापकम् । (देव्या विषाद:-) दृष्ट्वा दुःखमुखीश्याममुखीमेनां सुमानसः । कामेकां सुमुखीमस्या दुःखहेतुं स पृष्टवान् ॥ ५४ ॥ मजुवाचमथोवाच सा तदा कर्णसाताम् । शृणु वृत्तं निजं चित्तं स्थिरीकृत्य सुकृत्यवित् ॥ ५५ ॥ स्वामिन्याः कुलवृत्तान्तं स्वामिनी ज्ञापयिष्यति । दुःखहेतुं मया कथ्यमानमाकर्णयाऽद्भुतम् ॥ ५६ ॥ (विषादकारणम्-) अत्र यक्षवने हर्षात् क्रीडन्त्या पुष्पकन्दुकः। सखी प्रति स्वहस्तेन स्वामिन्या प्रेरितो यदा ॥ ५७॥ तदाऽङ्गलीयोऽप्यङ्गल्याश्चिन्तामणिविभूषितः । पार्श्वे दिव्याग्निसंपूर्णकुण्डे स सहसाऽविशत् ॥ ५८॥ तस्य दिव्यस्य कुण्डस्य वहिज्वाला कुलोच्चयः । न शाम्यति विना सत्वं सात्त्विकानां महात्मनाम् ॥ ५९॥ मनःपुराद् विनिर्वास्य हर्षराज म(हा)या हठात् । विषादो(त्थ)ल्लनिषादोऽस्याः तदा प्रभृति तस्थिवान् ॥२०॥ १ समस्तमेतत् । २ सुदर्शनीयानां सीमा-नातः परा सुदर्शनीया । ३ नातः परा रूपवती । ४ आसीना-स्थिता । ५ कर्णसुखदाम् । ६ कन्दुको हि भाषायाम् 'दडो' इति । ७ अगलीपरिधेयः-चिन्तामाणः ८( ) एतचिहगतः पाठः कल्पितः शोधकेन । 000000000000000000000000000000000000000000000 Jain Education national For Private & Personal Use Only Siw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy