________________
DO6600000
पुण्डरीक-ततस्ते प्राज्यसाम्राज्य! देहगेहतनूभवान् । दानेनाऽपि सदा दगुर्नत्वहो! शरणागतम् ॥ ३७ ॥ ॥१०२॥ प्रसन्नेनाद्य दैवेन पुण्यदेहस्य पोषदम् । भीतत्राणं महाभोज्यं दत्तं तत् किमहं त्यजे ॥ ३८ ॥
सर्गः-४ (सिंहाय मृगीस्थाने स्वदेहदानम्-). मम भक्ष्यान्तरायेण सर्वमेतत् प्रैलेष्यते । इति चेद् वदसि तद्देहं ममाऽऽस्वादय सत्वरम् ॥ ३९ ॥ . इत्युक्त्वा पतितेऽग्रेऽस्मिन् सिंहोऽवाचन्नरोत्तम । मानुषं जन्म दुष्प्रापं मोक्षदं किं परित्यज ॥ ४० ॥ 81
मृगकान्त कृते प्राणान् यच्छतस्तुच्छधीजुवः । भोक्ष्याम्यहं न मांसं ते गच्छ स्वच्छ ! विचारय ॥४१॥ है स ऊचे जगृहे मोक्षो मया श्रेयाश्रियाऽनया। मृग्या जीवस्थापनिको मोक्षं कुर्यानपापदम् ॥ ४२ ॥ 18 प्रसादं कुरु पारीन्द्र ! शरीरं मे कृतार्थय । वदन्निति पुनर्यावत् पपाताऽग्रेऽतिसाहसी ॥ ४३ ॥
(मृगी-सिंहौ अन्तर्हितौ-) तावदग्रे मृगी सिंहं नोऽपश्यद् विस्मितस्ततः । पित्तेन दूनचित्तेन ददृशे किमिदं मया ॥४४॥ इति विस्मित्य विस्मित्य स्वेन चित्तेन तच्चिरम् । वकुलादचलद् मेघ-जादो नाऽदो धिया त्यजन् ॥ ४॥ पुण्येऽरण्येऽन्यदाऽनेन गच्छता स्वच्छतान्विता । फल-द्रमालिकलिता नदी काचिददृश्यत ॥ ४६ ॥ हेलया संचरंस्तत्र पुंलिने विपुले.ऽमले । मेघनादः फलान्यादै पपी नीरं च निर्मलम् ॥ ४७ ॥
(मेघनादो दार्श प्रासादम्-) पुरस्तदा स्फुरनानारत्नराशिप्रभाभरैः । पवित्रताम्बरतलं प्रासादं प्रददर्श सः ॥ ४८ ॥ 12 १ पुत्रान् । २ प्रलयं यास्यति " लीड्च क्षेषणे" धातुः । ३ आत्मनेपदमनित्यम् । अत एव भोक्ष्यामि-भोजनं करिष्यामि । ४ जीवरक्षा । ५ अपापदम् ।४। २६ सिंह ! । ७ पित्तेन शरीरस्थेन तन्नाम्ना धातुना-पित्तन हि भ्रमो जायते इति प्रसिद्धः । ८ न अदः एतत् पूर्वोक्तं वैचित्र्यम् । ९ पुलिनः तटः ।
१. आद भक्षयामास ।
OoMOOOOO00000000000000000000000
Do00000000000OOLoooooळ00000000स
8॥१०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.