________________
-IXE
अमरीक- भीष्मे ग्रीष्मेऽन्यदा गच्छन् वकुलस्य तरोस्तले । परिश्रान्तः सुविश्रान्तः शान्तस्वेदस्तु वायुना ॥ २५॥ परिसर..
(दान्तिकं हरिणी-) तत्राऽकस्माद् भयत्रस्ता संजला लोललोचना। हरिणी गर्भखिन्नाङ्गी वेगादागात तदन्तिकम् ॥ २३॥ सगे:-४
मनुष्यवाचं जल्पन्ती रक्ष रक्षेति सोत्सुकाम् । स्वहस्तेन ततस्तेनाऽऽस्पृष्टा.हृष्टा स्थिताऽथ सा ॥२७॥ 8मा भैर्मा भैरिति स्पष्टं कृपापुष्टं वदन वचः । स्वात्सङ्गे रङ्गतो नी वा स ददायभयं तदा ॥ २८ ॥
(आजगाम सिंहः-) 8 तदैव दैवयोगेन प्रस्ताऽऽस्यः क्रुधा क्षुधा । आजगाम हरिः काममप्रेक्ष्यः कातराङ्गिनाम् ॥ २९ ॥
(सिंह-मेघनादयोः संल.प:-) ४ मृगीं वीक्ष्य मैहानादो मेघनादाङ्कसंगताम् । स्थित्वा सुखं च संमील्याऽऽश्वस्य नागेंगदद् गिरम् ॥३०॥ त्रिलड्डन्याऽद्य देवेन दत्तवा यद् गता मृगी। कवलः किल वक्त्रस्थ इव त्रस्तस्तता मम ॥ ३१ ॥ जन्मसब्रह्मचारिण्या ह हा क्रूरतया तया । भवन्तं पुण्यवन्तं तु दृष्ट्वा मुक्तः करोमि किम् ॥३२॥ अहं क्रूरोऽपि शूरोऽपि पशुरज्ञानवानपि । भूकल्पनूरहं नत्वा हन्तुं कुर्वे मनोऽपि नो ॥ ३३ ॥ सदाकार! सदाचार! सदोपकृतिकारक! ॥ कुमाराऽपय मे भक्ष्यं धर्म संख्यं तवाऽस्ति चेत् ॥ ३४॥ स.कारमन्मथो वाचमथोवाच : नृपाङ्गभूः। अहो! सिंह ! महोयुक्त! शृणु संवृणु मानसम् ॥ ३५ ॥
(क्षत्रियस्यार्थ:-) क्षत्रियाः सर्वतेजांसि समुच्छित्य,भुवस्तले । परमाणपरित्राणकृते सृष्टिकृता कृताः ॥ ३६ ॥
१ददी अभयम् । २ क.तम्मनुष्यैः अप्रेक्ष्यः । ३ महानादोऽत्र सिंहः । ४ साग-झटिति । ५ त्रयाणां लॉनानां समाहारः-उपवासत्रयी इत्यर्थः। 18 ६ जन्मसहचारिण्या । ७ पृथिव्यां कल्पवृक्षरूपम् । ८ सखीत्वम् । ९ मूर्तिमान् अनमः । १. तेजस्विन् ! । ११ रुखं कुरु । १२ सर्वतेजांसि संगृह्य ।
00000000000000000000000000000
aanMOOMGooooooo
0 000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.