SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ।। ९७ ।। ४ १२ ( चातुर्मासे श्रीअजित - शान्तिजिनो - ) सिरिअजिय-संतिनाहा चाउम्मासम्मि संठिया जत्थ निम्मलनयवाणीए पडिबोहिस्संति भवियजणं ॥ २२॥ ( नारद प्रमुखाः — ) नारयरिसी अ समणा भद्दयभावा उ जत्थ महरिसिणो । नारदऋषिश्च श्रमणा भद्रकभावास्तु यत्र महर्षयः एगाणउइलक्खा सिवं लहिस्संति तित्थम्मि ॥२३॥ एकनवतिलक्षाणि शिवं लप्स्यन्ते तीर्थे ॥२३॥ [ षाणाम् । साधूनां विंशतिः कोटिः पाण्डवसदृशानां धीरपुरु सिद्धिं सिद्धिगिरौ तु भगीरथे अत्र सिध्यन्ति २४ कोटाकोटीसागर - मध्ये इत्येवमादिका मुनयः । सिद्धिसुखं संप्राप्ताः तिलके अत्र शैले ॥ २५ ॥ श्रीअजित - शान्तिनाथाः चातुर्मासे संस्थिता यत्र । निर्मलनयवाण्या प्रतिबोधयिष्यन्ति भव्यजनम् ॥ २२ ॥ ( पाण्डवा: - ) साहूण वीस कोडी पंडवसरिसाण धीरपुरिसाण । सिद्धिं सिडिगिरिम्मि उ भगीरहे इत्थ सिज्जांति२४ कोडाकोडीसायर - मज्झे इच्चेवमाइया मुणिणो । सिद्धिमुहं संपत्ता तिलयम्मि इत्थ सेलम्मि ॥ २५ ॥ प्रतिदिनं भविनः प्रतिबोधयन् विद्धद्भुतभावविभासनम् । Jain Education International विमलयन् स्वमनो विमनोभवं व्रज मिहाविमलं विमलाचलम् ॥ २६ ॥ इति निदेशमवाप्य जिनेशितुः सुयतिपञ्चशतीसहितस्तदा । अवततार ततः स्फटिकाचलाद् विमलशैलमभि प्रयियासया ॥२२७॥ १ मनोभवः कामः—तद्रहितम् । २ मिहा प्रातः काले पतद् हिम-सीकरम् । ३ प्रयातुम् इच्छया । For Private & Personal Use Only 0000000 चरित्रसर्ग: ३ ॥ ९७ ॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy