________________
।। ९७ ।।
४
१२
( चातुर्मासे श्रीअजित - शान्तिजिनो - ) सिरिअजिय-संतिनाहा चाउम्मासम्मि संठिया जत्थ निम्मलनयवाणीए पडिबोहिस्संति भवियजणं ॥ २२॥ ( नारद प्रमुखाः — )
नारयरिसी अ समणा भद्दयभावा उ जत्थ महरिसिणो । नारदऋषिश्च श्रमणा भद्रकभावास्तु यत्र महर्षयः एगाणउइलक्खा सिवं लहिस्संति तित्थम्मि ॥२३॥ एकनवतिलक्षाणि शिवं लप्स्यन्ते तीर्थे ॥२३॥ [ षाणाम् । साधूनां विंशतिः कोटिः पाण्डवसदृशानां धीरपुरु सिद्धिं सिद्धिगिरौ तु भगीरथे अत्र सिध्यन्ति २४ कोटाकोटीसागर - मध्ये इत्येवमादिका मुनयः । सिद्धिसुखं संप्राप्ताः तिलके अत्र शैले ॥ २५ ॥
श्रीअजित - शान्तिनाथाः चातुर्मासे संस्थिता यत्र । निर्मलनयवाण्या प्रतिबोधयिष्यन्ति भव्यजनम् ॥ २२ ॥
( पाण्डवा: - )
साहूण वीस कोडी पंडवसरिसाण धीरपुरिसाण । सिद्धिं सिडिगिरिम्मि उ भगीरहे इत्थ सिज्जांति२४ कोडाकोडीसायर - मज्झे इच्चेवमाइया मुणिणो । सिद्धिमुहं संपत्ता तिलयम्मि इत्थ सेलम्मि ॥ २५ ॥ प्रतिदिनं भविनः प्रतिबोधयन् विद्धद्भुतभावविभासनम् ।
Jain Education International
विमलयन् स्वमनो विमनोभवं व्रज मिहाविमलं विमलाचलम् ॥ २६ ॥
इति निदेशमवाप्य जिनेशितुः सुयतिपञ्चशतीसहितस्तदा ।
अवततार ततः स्फटिकाचलाद् विमलशैलमभि प्रयियासया ॥२२७॥
१ मनोभवः कामः—तद्रहितम् । २ मिहा प्रातः काले पतद् हिम-सीकरम् । ३ प्रयातुम् इच्छया ।
For Private & Personal Use Only
0000000
चरित्रसर्ग: ३
॥ ९७ ॥
www.jainelibrary.org