SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक- साए भावणाए पावं कम्मं गलइ सयलं ॥१६॥ तीक्ष्णया भावनया पापं कर्म गलति सकलम् ॥१६॥४ चरित्रम्॥९६॥ .. तृतीयम् । -तीयम् ॥8 सर्गः-३ (सिद्धप्राभृते श@जय-वर्णिकाः गाथा:-) तथा च सिद्धपाहुडे--- तथा च सिद्धप्राभृते18 पढचारए असीई उमहे पन्नास जोयणा दिट्ठा। प्रथमारके अशीतिः ऋषभे पञ्चाशद् योजनानि दृष्टानि। ४वीरे जोयण बारस छठ इए सत्त रयणीओ॥१७॥ वीरे योजनानि द्वादश षष्ठे इते सप्त रत्नयः ॥१७॥8 18/पुश्वभयंत काल ओसपिणि-सप्पिणीसु तित्थगरा। पूर्वमनन्तं कालं अवसर्पिणी-उत्सर्पिणीषु तीर्थकराः। 8 शित्तुंजगिरिवरम्मि अ समोसरिउं सिवं पत्ता १८ शत्रुजयगिरिवरे च समवसृत्य शिवं प्राप्ताः ॥१८॥ (श्रीपानाभप्रमुखा जिना:-) सिरिपउमनाहप्पमुहा तित्थयरा भाविणो असंखिजा। श्रीपद्मनाभप्रमुखाः तीर्थकरा भाविनोऽसंख्येयाः । सिरिसित्तुंजगिरिम्मि उ विहित्ता निव्वुडिस्संति।१९। श्रीशजयगिरौ तु विहृत्य निर्वतयिष्यन्ति ॥१९॥ ४ २४ (त्रयोविंशतिजिना:-अन्ये राजानश्च-) तेवीसं तित्थयरा समोसढा नेमिवजिया जेण। त्रयोविंशतिस्तीर्थकरा समयमृता नेमिवजिता येन 18 तं विमल गिरीतित्थं सुकयस्था केऽपि पिच्छंति २० तद् विमलगिरितीर्थ सुकृतार्थाः केऽपि प्रेक्षन्ते ।२०। पन्नास कोडिलक्खा अयराई जाव अजियजिणो । पञ्चाशत् कोटिलक्षाणि अर्तराणि यावत् अजितजिनः 8 आइपजसप्पमुहा रायाणो निव्वुइ पत्ता ॥२१॥ आदित्ययशःप्रमुखा राजानो निवृति प्राप्ताः ॥२१॥8 १ षष्ठे अरके इते प्राप्ते-आगते सति । २ रत्नयो हस्ताः । ३ अतराणि-सागरोपमानि-इति जैनानां सांप्रदायिकः कालमानसूचकः संकेतविशेषः । 00000000000oorvoooooooor 200000 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy