________________
पुण्डरीक
30000000000000000000000000000000000000
यत:- त्रितयमेव तद् दर्शयति
चरित्रम्"सयलम्मि जीवलोए तेण अहं घोसिउ एअमाघाओ। सकले जीवलोके तेन अहं घोषयितुमेतद् आख्यातः।
सर्ग:-३ इक्कं पि जो दुहत्तं सत्तं बोहेइ जिणवयणे ॥१०॥ एकमपि यो दुःखात सत्त्वं बोधयति जिनवचने ॥१०॥ समत्तदायगाणं दुप्पडीयारं भवेसु बहुए। सम्यक्त्वदायकानां दुष्प्रतीकारं भवेषु बहुकेषु । ४सव्वगुणमीलियाहि वि उवयारसहस्सकोडीहिं॥११॥ सर्वगुणमीलिताभिरपि उपचा(का)र सहस्रकोटिभिः॥४
-एकम् । तित्थयराण गुरूणं साहूणं बंभयारीणं ।
तीर्थकराणां गुरूणां साधूनां ब्रह्मचारिणाम् । तित्थाणं खु पहावो पयासिओ परमसुहहे ॥१२॥ तीर्थानां खलु प्रभावः प्रकाशितः परमसुखहेतुम् १२४ 8तित्थयराण प्पहावं तित्थाणं चेव जो पयासेइ। तीर्थकराणां प्रभावं तीर्थानामेव यः प्रकाशयति । ४/खविऊण पावकम्मं सिद्धिसुहं सो लहइ जीवो १३ क्षपयित्वा पापकर्म सिद्धिसुखं स लभते जीवः ॥१३ 8 ४ तित्थाणं च जिणाणं मन्नेइ पूर्य संपइ न पहावं । तीर्थानां च जिनानां मन्यते पूजां संप्रति न प्रभावम्।। 8सो अत्थिक्कविह्वणो दुल्लहबोही नरो होही ॥१४॥ स आस्तिक्यविहीनः दुर्लभबोधिनरो भविष्यति१४४ -द्वितीयम् ।
-द्वितीयम् । 18 जिणनाहा गणनाहा जत्थय सिज्झन्ति कम्मपरिमुक्का। जिननाथा गणनाथाः यत्र च सिध्यन्ति कर्मपरिमुक्ताः 8
भवियाण पूयणिज्जं सिद्धिखित्तं हु तं वत्तं ॥१५॥ भव्यानां पूजनीयं सिद्धिक्षेत्रं खलु तद् वृत्तम् ।१४ सिद्धखित्तगयाणं भवियाणं भावणा भवे तिक्खा। सिद्धक्षेत्रगतानां भव्यानां भावना भवेत् तीक्ष्णा ॥१५॥
coolwoo00000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org