________________
॥३॥
अस्या विधाने भूरिसूरिसूराः श्रीजिनप्रभसूरयः सहायतामातेनुः ।
इयं च सुरभिस्याद्वादमञ्जरी महामोहनीयकर्मविद्धमर्मचमधर्माऽधर्मविवेकाकुशलसंततसतमसतामसैः कणादा-18 क्षपाद-वेदान्त-जैमिनि-तथागततनुजैविस्तीर्यमाणं नरककुम्भीपाकपरिणामं महामिथ्यात्वात्मदुर्गन्धमपसार्य जगत्कान्तानेकान्तवादसरससुवासं वितन्वाना विजयते ।
इमां च विशदयितुं पुस्तकचतुष्टयीं लब्धवन्तौ, तद्दातॄन् नामग्राहं निर्दिश्य तद्ऋणितां मन्यावहे ।
पुस्तकमेकं शास्त्रविशारदजैनाचार्यास्मद्गुरुश्रीविजयधर्मसूरीणां नाऽत्यशुद्धम् । पुस्तकद्वयं तु पंन्यासपदभूषितश्रीवीरविजयानां प्राचीनं शुद्धं च । पुस्तकमेकं तु यतिवर्याणां श्रीनेमिचन्द्राणां शुद्धम् ।
१ एते चाचार्याः प्रभावकप्रवरास्तार्थकल्पादिप्रन्धगुम्फकाश्च, तेषां समयश्च तैरेव निजनिर्मितायामजितशान्तिस्तववृत्तौ संदर्शित:
संवद्विक्रमभूपतेः शर-ऋतू-दर्चिः-शशाङ्कमिते (१३६५) पौषस्याऽसितपक्षभाजि शनिना युक्ते द्वितीयातिथौ ।
श्रीमान् श्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पंधयः पुर्या दाशरथेजिनप्रभगुरुर्जग्रन्थ टीकामिमाम् ॥ १ ॥ एतेन श्रीमल्लिषेण-जिनप्रभयोः स्पष्टमेव समानकालिकत्वम् ।
-
Jain Education International
For Private & Personal Use Only
Munelibrary.org