________________
स्याद् छलजातिनिग्रहस्थानाना-मायोपदेशादिति पदेनोपक्षेपः कृतः। तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचन॥६७||
| विघातः-छलम् । तत् त्रिधा-चाक्छलं, सामान्यच्छलम् , उपचारच्छलं चेति । तत्र साधारणे शब्दे प्रयुक्ते वक्तु- 12 ४ रभिप्रेतादर्थान्तरकल्पनया तनिषेधो-वाक्छलम् ; यथा-नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते,
परः संख्यामारोप्य निषेधति-कुतोऽस्य नव कम्बलाः?, इति । संभावनयातिप्रसङ्गिनोऽपि सामान्यस्योप
न्यासे हेतुत्वाऽऽरोपणेन तनिषेधः-सामान्यच्छलम् ; यथा-अहो ! नु खल्वसौ ब्राह्मणो विद्याऽऽचरणसंपन्न 1 इति ब्राह्मणस्तुतिप्रसङ्गे, कश्चिद् वदति-संभवति ब्राह्मणे, विद्याऽऽचरणसंपदितिः तच्छलवादी-ब्राह्मणत्वस्य ४ हेतुतामारोप्य निराकुर्वन्नभियुङ्क्ते-यदि ब्राह्मणे विद्याऽऽचरणसंपद् भवति, व्रात्येऽपि सा भवेद्, व्रात्योऽपि |
ब्राह्मण एवेति । औपचारिक प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम्-उपचारच्छलम् ; यथा-मञ्चाः क्रोशन्ती-|| त्युक्ते, परः प्रत्यवतिष्ठते-कथमचेतना मश्चाः क्रोशन्ति ?, मञ्चस्थाः पुरुषाः क्रोशन्तीति ।
तथा सम्यम्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते, झटिति तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनमायं कि३ मपि प्रत्यवस्थानं-जातिः, दूषणाभास इत्यर्थः । सा च चतुर्विंशतिभेदा साधादिप्रत्यवस्थानभेदेन; यथा- 18 साधर्म्यवैधोत्कर्षाऽपकर्षवाऽवर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिमसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वपत्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्याऽनित्यकार्यसमाः ।
॥६॥ __ तत्र साधर्म्यण प्रत्यवस्थान-साधर्म्यसमा जातिभवतिः-अनित्यः शब्दः, कृतकत्वाद्, घटवदिति प्रयोगे
Jain Education Inexional
For Private & Personal Use Only
J
ainelibrary.org