________________
स्या Maन्धः, अन्यथा तस्य स्वरूपाऽभावप्रसङ्गः, इति बाधकाऽभावात् तेष्वपि द्रव्यादिवद् मुख्य एव सत्तासम्बन्धः
इति व्यर्थ द्रव्यगुणकर्मस्वेव सत्ताकल्पनम् । ॥४६॥
किञ्च, तैर्वादिभिर्यो द्रव्यादित्रये मुख्यः सत्तासम्बन्धः कक्षीकृतः, सोऽपि विचार्यमाणो विशीर्येत । 18 तथाहि-यदि द्रव्यादिभ्योऽत्यन्तविलक्षणा सत्ता, तदा द्रव्यादीन्यसद्रूपाण्येव स्युः। सत्तायोगात् सत्त्वमस्त्ये- ॥ २ वेति चेत् ; असतां सत्तायोगेऽपि कुतः सत्त्वम् ?; सतां तु निष्फलः सत्तायोगः । स्वरूपसत्त्वं भावानामस्त्येवे
ति चेत, तर्हि किं शिखण्डिना सत्तायोगेन ? । सत्तायोगात् प्राग् भावो न सन् , नाप्यसन् , सत्तायोगात् तु |७|| सन्निति चेद् ; वामात्रमेतत् ; सदसद्विलक्षणस्य प्रकारान्तरस्यासम्भवात् । तस्मात् सतामपि स्यात् कचिदेव ॥ सत्तेति तेषां वचनं विदुषां परिषदि कथमिव नोपहासाय जायते ।। ____ ज्ञानमपि यद्येकान्तेनाऽऽत्मनः सकाशाद् भिन्नमिष्यते, तदा तेन-चैत्रज्ञानेन मैत्रस्येव, नैव विषयपरिच्छेदः स्यादात्मनः । अथ यत्रैवात्मनि समवायसम्बन्धेन समवेतं ज्ञानं तत्रैव भावावभासं करोतीति चेत् । न समवायस्यैकत्वाद्, नित्यत्वाद्, व्यापकत्वाच्च, सर्वत्र वृत्तेरविशेषात्, समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः। यथा च घटे रूपादयः समवायसम्बन्धेन समवेताः, तद्विनाशे च तदाश्रयस्य ॥४६॥ घटस्यापि विनाशः; एवं ज्ञानमप्यात्मनि समवेतं, तच्च क्षणिक, ततस्तद्विनाशे आत्मनोऽपि विनाशाऽऽपत्तेरनित्यत्वाऽऽपत्तिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org