SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स्या ॥४४॥ इच्छाद्वेषप्रयत्नादि भोगाऽऽयतनबन्धनम् । उच्छिन्नभोगाऽऽयतनो नाऽऽस्मा तैरपि युज्यते ॥ ४॥ तदेवं धिषणाऽऽदीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः॥५॥ ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते। स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैगुणैः ॥ ६॥ आर्मेषदकाऽतिगं रूपं तदस्याऽऽहुंमनीषिणः। संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥ ७ ॥ कामक्रोधलोभगर्वदम्भहर्षा-ऊर्मिषट्कमिति" । तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिः, अत्वदीयैः-त्वदाज्ञाबहिर्भूतैः, कणादमतानुगामिभिः; सुसूत्रमासू-| त्रितम्-सम्यगागमः प्रपञ्चितः। अथवा समूत्रमिति क्रियाविशेषणम : शोभनं सत्रं वस्तव्यवस्थाघटनाविज्ञानं यत्रेवमामूत्रित-तत्तच्छास्त्रार्थोपनिवन्धः कृतः, इति हृदयम् । “सूत्रं तु सूचनाकारि ग्रन्थे तन्तुव्यवस्थयोः"। इत्यनेकार्थवचनात् । ___अत्र च सुसूत्रमिति विपरीतलक्षणयोपहासगर्भ प्रशंसावचनम् । यथा-" उपकृतं बहु तत्र किमुच्यते | | सुजनता प्रथिता भवता चिरम्" इत्यादि । उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकाराणाम् । तथाहि-अवि | शेषेण सद्बुद्धिवेद्येष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासम्बन्धः स्वीक्रियते, न सामान्यादित्रये, इति | B महतीयं पश्यतोहरता । यतः परिभाव्यतां सत्ताशब्दार्थः- अस्तीति सन् , सतो भावः सत्ता, अस्तित्वं तद्वस्तु-10॥४४॥ | स्वरूपं तच्च निर्विशेषमशेषेष्वपि पदार्थेषु त्वयाऽप्युक्तम् ,तत्किमिदमर्द्धजरतीयं--यद् द्रव्यादित्रय एव सत्तायोगो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy