________________
स्या
॥२६॥
पगुपालम्भनीयः, अतिप्रसङ्गात् । स हि तेषामेव दोषः। न खलु निखिलभुवनाऽऽभोगमवभासयन्तोऽपि भानवीया भानवः कौशिकलोकस्याऽऽलोकहेतुतामभजमाना उपालम्भसम्भावनाऽऽस्पदम् । तथा च श्रीसिद्धसेनः
"सद्धर्मबीजवपनानघकौशलस्य यद लोकबान्धव ! तवापि खिलान्यभवन ।
तन्नाद्भुतं, खगकुलेष्विह तोमसेषु सूर्याशवो मधुकरीचरणावदाताः" ॥ १॥ ___ अथ कथमिव तत् कुहेवाकानां विडम्बनारूपत्वम् ?, इति ब्रूमः। यत्तावदुक्तं परैः-क्षित्यादयो बुद्धिमत्कtकाः, कार्यत्वाद्, घटवदिति । तदयुक्तम् , व्याप्तेरग्रहणात् । 'साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेत्' इति सर्ववादिसंवादः । स चायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात् । सशरीरोऽपि किमस्मदादिवद् दृश्यशरीरविशिष्टः, उत पिशाचादिवददृश्यशरीरविशिष्टः। प्रथमपक्षे-प्रत्यक्षबाधा; तमन्तरेणापि च जायमाने तृणतरुपुरन्दरधनुरभ्रादौ-कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको हेतुः।
- द्वितीयविकल्पे- पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणम्, आहोस्विदस्मदाघदृष्टवैगुण्यम् । प्रथमप्रकारः कोशपानप्रत्यायनीयः तत्सिद्धौ प्रमाणाऽभावात् , इतेरतराश्रयदोषापत्तेश्व- सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यम् , तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति । द्वैतीयीकस्तु प्रकारो- न संचरत्येव विचारगोचरे संशयानिवृत्तेः- किं तस्याऽसत्त्वाद् अदृश्यशरीरत्वं
१ अप्रहित क्षेत्रादि खिलमुच्यते। २ तमसि संचरन्त इति तामसाः ।
॥२६॥
Jain Education in o onal
100
For Private & Personal Use Only
wwl
elibrary.org