________________
स्याद् | स्याभ्युपगन्तव्यः। तथा च सति-उपकारस्य भेदाऽभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे-समवाय
एव कृतः स्यात् । भेदे-पुनरपि समवायस्य न नियतसम्बन्धिसंबन्धत्वम् । तन्नैकान्तनित्यो भावः क्रमेणा॥२०॥
र्थक्रियां कुरुते । 8 नाप्यक्रमेण- नोको भावः सकलकालकलाकलापभाविनीयुगपत सर्वाः क्रियाः करोतीति मातीति12 कम् । कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् । करणे वा, क्रमपक्षभावी दोषः, अकरणे त्वर्थक्रियाका
| रित्वाऽभावाद्-अवस्तुत्वप्रसङ्गः। इत्येकान्तनित्या क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिबलाद् ४] व्यापकनिवृत्तौ निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति; अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याका प्यं सत्त्वं निवर्तयति; इति नैकान्तनित्यपक्षो युक्तिक्षमः। 8 एकान्ताऽनित्यपक्षोऽपि न कक्षीकरणाऽर्हः । अनित्यो हि प्रतिक्षणविनाशी; स च न क्रमेणार्थक्रि& यासमर्थः; देशकृतस्य कालकृतस्य च क्रमस्यैवाऽभावात् । क्रमो हि पौर्वापर्यम् , तच्च क्षणिकस्याऽसम्भवि ।
अवस्थितस्यैव हि नानादेशकालव्याप्तिः-देशक्रमः कालक्रमचाभिधीयते न चैकान्तविनाशिनि साऽस्ति । यदाहुः-“यो यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयोयाप्तिर्भावानामिह विद्यते" ॥१॥
न च सन्तानाऽपेक्षया पूर्वोत्तरक्षणानां क्रमः संभवति; सन्तानस्याऽवस्तुत्वात् । वस्तुत्वेऽपि तस्य । यदि क्षणिकत्वं, न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाऽक्षणिकत्वं, तर्हि समाप्तः क्षणभङ्गवादः।
॥२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org