________________
स्याद् ॥२१२॥
अवशिष्टगाथाच्छायाः। य एकं जानाति स सर्वे जानाति । यः सर्वे जानाति स एक जानाति ॥१॥ पृ-४ रुष्यतु वा परो मा वा विषं वा पर्यत्तु । भाषितव्या हिता भाषा खपक्षगुणकारिका ॥ १॥ पृ-१० किरणा गुणा न, द्रव्यम् , तेषां प्रकाशो गुणः, नवा द्रव्यम् । यज्ज्ञानमात्मगुणः कथमद्रव्यः सोऽन्यत्र?॥१॥-१९ गत्वा न परिच्छिनत्ति ज्ञानं ज्ञेयं तकस्मिन् देशे। आत्मस्थमेव, नवरमचिन्त्यशक्तितो विज्ञेयम् ॥ २॥ लोहोपलस्य शक्तिरात्मस्थैव भिन्न देशमपि । लोहमाकृषन्ती दृश्यत इह कार्यप्रत्यक्षा ॥ ३ ॥ एवमिह ज्ञानशक्तिरात्मस्था एव हन्त ! लोकान्तम् । यदि परिच्छिनात्ति सबै को नु विरोधो भवेत् तत्र ?॥४॥ पृथिव्यादीनां यद्यपि खलु भवति विनाशो जिनालयेभ्यः । तद्विषयाऽपि सुदृष्टर्नियमतोऽस्त्यनुकम्पा ॥१॥ पृ-७३ एतेभ्यो बुद्धा विरता रक्षन्ति येन पृथिव्यादीन् । इतो निर्वाणगता अबाधिता आभवमेषाम् ॥२॥ रोगिशिरावेध इव सुवैद्यक्रिया इव सुप्रवृत्ताः । परिणामसुन्दरैव चेष्टा तेषां बाधयोगेऽपि ॥ ३ ॥ आरोग्यं बोधिलाभं समाधिवरमुत्तमं ददतु ॥ पृ-७५ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनर्विशुद्धिर्नचाऽविरतिः ॥ १॥ पृ-८१ अभिधानमभिधेयाद् भवति भिन्नमभिन्नं च । क्षुरा-इग्नि-मोदकोच्चारणे यस्मात् तु वदन-श्रवणयोः ॥ १॥ पृ-१०६ नाऽपि च्छेदो नापि दाहो न पूरणम् , तेन भिन्नं तु । यस्माच्च मोदकोच्चारेण तत्रैव प्रत्ययो भवति ॥ २॥ न च भवति अन्यार्थे तेनाऽभिन्नं तदर्थात् । न निधानगता भग्नाः पुञ्जो नास्त्यनागते । निर्वृता नैव तिष्ठन्ति आराने सर्षपोपमाः ॥ पृ-१२५ अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेविकाऽनूपाः वा । खप्नस्य निमित्तानि पुण्यं पापं च नाऽभावः ॥ १॥ पू-१३०
॥२१२॥
Jain Education Inte
rnal
For Private & Personal Use Only
w
inelibrary.org