SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥२०६॥ भवं वचनसंपत्कर्षम्, विभोर्भाव इति पक्षे तु सर्वनयव्यापकत्वम् ; विभुशब्दस्य व्यापक पर्यायतया रूढत्वात् ते तव संबन्धिनं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेद् यदि वयमाशास्महे इच्छामः, हे महनीयमुख्य !- महनीयाः पूज्याः पञ्च परमेष्ठिनस्तेषु मुख्यः प्रधानभूतः, आद्यत्वात् तस्य संवो नम् । ननु सिद्धेभ्यो हीनगुणत्वाद् अर्हतां कथं वागतिशयशालिनामपि तेषां मुख्यत्वम् ?, न च हीनगुणत्वमसिद्धम् ; प्रव्रज्याऽवसरे सिद्धेभ्यस्तेषां नमस्कार करणश्रवणात्- " केाऊण नमुकारं सिद्धाणमभिग्राहं तु सो गिहे " इति श्रुतकेवलिवचनात् । मैत्रम् ; अर्हदुपदेशेनैव सिद्धानामपि परिज्ञानात् । तथा चार्षम्“ अरहन्तुवरसेण सिद्धा णज्यंति तेण अरिहाऽऽई " इति । ततः सिद्धं भगवत एव मुख्यत्वम् । यदि तत्र वाग्वैभवं निखिलं विवेक्तुमाशास्महे ततः किमित्याह - 'लम' इत्यादि । तदा इत्यध्याहार्यम् । तदा • जङ्घालतया जाङ्किकतया वेगवत्तया, समुद्रं लङ्केम किल समुद्रमिव अतिक्रमामः । तथा वहेम धारयेम, चन्द्रद्युतीनां चन्द्रमरीचीनां पानं चन्द्रद्युतिपानम्, तत्र तृष्णा तर्षोऽभिलाष इति यावत् चन्द्रद्युतिपानतृष्णा, ताम् । उभयत्रापि सम्भावने सप्तमी । यथा कश्चिच्चरणचक्रमणवेगवत्तया यानपात्रादि अन्तरेणाऽ. पे समुद्रं लङ्घतुमीहते, यथा च कश्चिच्चन्द्रमरीचीरमृतमयीः श्रुत्वा चुलुकादिना पातुमिच्छति, न चैतद् द्वयमपि शक्यसाधनम् । तथा न्यक्षेण भवदीयवाग्वैभववर्णनाकाङ्क्षाऽपि अशक्यारम्भप्रवृत्तितुल्या, आस्तां तावत् १ कृत्वा नमस्कारं सिद्धेभ्योऽभिग्रहं तु सोऽग्रहीत् । २ अर्हदुपदेशेन सिद्धा ज्ञायन्ते तेनाऽर्हन् आदिः । Jain Education Itional For Private & Personal Use Only ॥२०६॥ helibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy