SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ | पलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाःस्याद् "उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः। ॥२०५॥ न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्विवोदधिः" ॥१॥ अन्ये त्वेवं व्याचक्षते- यथा अन्योऽन्यपक्षप्रतिपक्षभावात् परे प्रवादा मत्सरिणस्तथा तव समयः सर्वनयान् मध्यस्थतयाऽङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः?, पक्षपाती- पक्षमेकपक्षाभिनिवेशम् , पातयति 18/ तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम् , पूर्व स्मिंश्च ६ पक्षपातीति विशेषः । अत्र च क्लिष्टाऽक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः । इति काव्यार्थः ॥ इत्थङ्कारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यं गुणमभिष्टुत्य समग्रवचनातिशयव्यावर्णने स्वस्याऽसामर्थ्य दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भड्यन्तरतिरोहितं स्वाभिधानं १ च प्रकाशयन् निगमनमाह - वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेद् महनीयमुख्य !। लङ्घम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥३१॥ विभव एव वैभवं प्रज्ञादित्वात् स्वार्थेऽण् , विभोर्भावः कर्म चेति वा वैभवम् । वाचां वैभवं वाग्ले ०००००००००००००००००००००००००००००००००००००0000000 २०५॥ Jain Education onal For Private & Personal Use Only w h elibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy