________________
| पलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाःस्याद्
"उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः। ॥२०५॥
न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्विवोदधिः" ॥१॥ अन्ये त्वेवं व्याचक्षते- यथा अन्योऽन्यपक्षप्रतिपक्षभावात् परे प्रवादा मत्सरिणस्तथा तव समयः सर्वनयान् मध्यस्थतयाऽङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः?, पक्षपाती- पक्षमेकपक्षाभिनिवेशम् , पातयति 18/ तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम् , पूर्व स्मिंश्च ६ पक्षपातीति विशेषः । अत्र च क्लिष्टाऽक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः । इति काव्यार्थः ॥
इत्थङ्कारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यं गुणमभिष्टुत्य समग्रवचनातिशयव्यावर्णने स्वस्याऽसामर्थ्य दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भड्यन्तरतिरोहितं स्वाभिधानं १ च प्रकाशयन् निगमनमाह -
वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेद् महनीयमुख्य !। लङ्घम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥३१॥ विभव एव वैभवं प्रज्ञादित्वात् स्वार्थेऽण् , विभोर्भावः कर्म चेति वा वैभवम् । वाचां वैभवं वाग्ले
०००००००००००००००००००००००००००००००००००००0000000
२०५॥
Jain Education
onal
For Private & Personal Use Only
w
h
elibrary.org