________________
स्याद्र धातूत्थानाद्, अर्शोऽङ्कुरवत् । भोममम्भोऽपि सात्मकम् , क्षतभूसजातीयस्य स्वभावस्य' सम्भवात ,
शालूरवत् । आन्तरिक्षमपि सात्मकम् ; अभ्रादिविकारे स्वतः सम्भूय पातात् , मत्स्यादिवत् । तेजोऽपि ॥२०१
सात्मकम् , आहारोपादानेन वृद्ध्यादिविकारोपलम्भात् , पुरुषवत् । वायुरपि सात्मकः, अपरमेरितत्वे तिर्यग्गतिमत्वाद्, गोवत् । वनस्पतिरपि सात्मकः, छेदादिभिग्लान्यादिदर्शनात् , पुरुषागवत , केषाँ| श्चित् खापा-ऽजनोपश्लेषादिविकाराच्च । अपकर्षवतश्चैतन्याद् वा सर्वेषां सात्मकत्वसिद्धिः, आप्तवचनाच्च । | त्रसेषु च कृमि-पिपीलिका-भ्रमर-मनुष्यादिषु न केषाश्चित् सात्मकत्वे विगानमिति । यथा च भगवदुपक्रमे जीवाऽनन्त्ये न दोषस्तथा दिग्मानं भाव्यते- भगवन्मते हि षण्णां जीवनिकायानामेतद् अल्प-बहुत्वम्सर्वस्तोकास्त्रसकायिकाः, तेभ्योऽसंख्यातगुणाः तेजस्कायिकाः, तेभ्यो विशेषाधिकाः पृथ्वीकायिकाः, तेभ्यो विशेषाधिका अकायिकाः, तेभ्योऽपि विशेषाधिका वायुकायिकाः, तेभ्योऽनन्तगुणा वनस्पतिका- 1 यिकाः, ते च व्यावहारिका अव्यावहारिकाश्च"गोला य असंखिज्जा असंखाणगोअ गोलओ भणिओ । इकिकम्मिणिगो अणन्तजीवा मुणेअव्वा॥१॥ सिझंति जत्तिया खलु इह संववहारजीवरासिओ। एंति अणाइवणस्सइरासिओ तत्तिा तम्मि ॥२॥" १ अर्शी रोगविशेषः, तस्योच्छेदेऽपि पुनः प्रादुर्भूतत्वात् । २ मण्डूकवत् । ३ वनस्पतीनामेव । ४ सर्वे तेजस्कायिकादयः । ५ गोलाच असंख्ययाः असंख्यनिगोदो गोलको भणितः । एककसिन् निगोदे अनन्तजीवा ज्ञातव्याः ॥ १ ॥ सिध्यन्ति यावन्तः खलु इह संव्यवहारजीवराशेः । आयान्ति अनादिवनस्सतिर शेस्तावन्तस्तस्मिन् ॥ २॥
-44000000000000000००००००००००००००००००००००००००००
२०१॥
२६
Jain Educatior
a tional
For Private & Personal Use Only
w
olinelibrary.org