________________
स्याद्
॥२००॥
रोहसमर्था भवन्ति, नाऽपनीततुषा दग्धर्वाजभावा वा। तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति; नाऽपनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोगः" इति । अक्षपादोऽप्याऽऽह-"न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य" इति । एवं विभङ्गज्ञानिशिवराजर्षिमतानुसारिणो दूषयित्वा उत्तरार्द्धन भगवदुपज्ञमपरिमितात्मवादं निर्दोषतया स्तौति- षड्जीवेत्यादि । त्वं तु हे नाथ !, तथा | तेन प्रकारेण, अनन्तसख्यमनन्ताख्यसंख्याविशेषयुक्तं षड्जीवकायम्-अजीवन् , जीवन्ति, जीविष्यन्ति चंति जीवा इन्द्रियादिज्ञानादिद्रव्यभावप्राणधारणयुक्ताः, तेषां “सङ्ग्रेऽनू"।५।३।८०॥ इति चिनोतेञि आदेश्व कत्वे कायः समूहः जीवकायः पृथिव्यादिः, षण्णां जीवकायानां समाहारः षड्जीवकायम् , पात्रादिदर्शनाद् नपुंसकत्वम् । अथवा षण्णां जीवानां कायः प्रत्येकं सङ्घातः षड्जीवकायस्तं षड्जीवकायम्- पृथि-18 व्य-प्-तेजो-वायु-वनस्पति-त्रसलक्षणषड्जीवनिकायम् , तथा तेन प्रकारेण, आख्यः मर्यादया प्ररूपितवान् , यथा येन प्रकारेण, न दोषो दूषणमिति जात्यपेक्षमेकवचनम्-प्रागुक्तदोषद्वयजातीया अन्येऽपि दोषा यथा न प्रादुःष्यन्ति तथा त्वं जीवाऽऽनन्त्यमुपदिष्टवानित्यर्थः । 'आख्यः' इति आपूर्वस्य ख्यातेरङि सिद्धिः । त्वमित्येकवचनं चेदं ज्ञापयति- यद् जगद्गुरोरेव एकस्य ईदृझरूपणसामर्थ्य, न तीर्थान्तरशास्तणामिति ।
पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयम्- यथा सात्मिका विद्रुमशिलादिरूपा पृथि द सीनि।
॥२०॥
Jain Education Indi ibnal
For Private & Personal Use Only
ww.memelibrary.org