________________
स्याद्०
॥१९८॥
Jain Education
न्धाद्यालम्बनम् - इदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहाऽपरनामा तर्कः ॥ ७ ॥ यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येवेति वा ॥ ८ ॥ अनुमानं द्विधा - स्वार्थं परार्थं च ॥ ९ ॥ तत्राऽन्यथाऽनुपपत्त्येक लक्षणहेतुग्रहण संबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ||२३|| आप्तवचनाद् आविर्भूतमर्थसंवेदनमागमः || १ || उपचाराद् आप्तवचनं च || २ || इति । स्मृत्यादीनां च विशेषस्वरूपं स्याद्वादरत्नाकरात् साक्षेपपरिहारं ज्ञेयमिति ।
प्रमाणान्तराणां पुनरर्थापत्त्युपमान-संभव- प्रातिभै-तिद्यादीनामत्रैव अन्तर्भावः । सन्निकर्षादीनां तु जडत्वाद् एव न प्रामाण्यमिति । तदेवंविधेन नय-प्रमाणोपन्यासेन दुर्नयमार्गस्त्वया खिलीकृतः । इति काव्यार्थः ॥
इदानीं सप्तद्वीपसमुद्रमात्रो लोक इति वावदूकानां तन्मात्रलोके परिमितानामेव सत्त्वानां संभवात् परिमितात्मवादिनां दोषदर्शनमुखेन भगवत्प्रणीतं जीवाऽऽनन्त्यवादं निर्दोषतयाऽभिष्टुवन्नाह
tional
मुक्तोऽपि वाऽभ्येतु भवम् भवो वा भवस्थशून्योऽस्तु मितात्मवादे | षड्जीवकायं त्वमनन्तसंख्यमाख्यस्तथा नाथ ! यथा न दोषः ॥ २९ ॥
मितात्मवादे संख्यातानामात्मनामभ्युपगमे, दूषणद्वयमुपतिष्ठते, तत्क्रमेण दर्शयति- मुक्तोऽपि वाऽभ्ये१ तत्रैव चतुर्थपरिच्छेदे |
For Private & Personal Use Only
॥१९८॥
inelibrary.org