SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ स्याद् क्षणीयः । प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकम् , स्याच्छन्दलान्छितानां नयानामेव प्रमाणव्यप देशभाक्त्वात् । तथा च श्रीविमलनाथस्तवे श्रीसमन्तभद्रः॥१९७|| "नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः।। भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः" ॥ १॥ इति । ___तच्च द्विविधम्- प्रत्यक्षं परोक्षं च । तत्र प्रत्यक्षं द्विधा- सांव्यवहारिक पारमार्थिकं च । सांव्यवहारिकं | द्विविधम्-इन्द्रियानिन्द्रियनिमित्तभेदात् । तद् द्वितयम्-अवग्रहे-हाऽ-बाय-धारणाभेदाद् एकशश्चतुर्विकल्पम्॥६॥ अवग्रहादीनां स्वरूपं सुप्रतीतत्वाद् न प्रतन्यते । पारमार्थिकं पुनरुत्पत्तौ आत्ममात्रापेक्षम्॥१८॥ तद् द्विविधम्४ क्षायोपशमिकं क्षायिकं च । आद्यम्- अवधि-मनःपर्यायभेदाद् द्विधा । क्षायिकं तु केवलज्ञानमिति । पराक्षच स्मृति-प्रत्यभिज्ञाना-हाऽनुमाना-ऽऽगमभदात पञ्चप्रकारम् । तत्र संस्कारप्रवाधसम्भूतमनुभूताथांविषयं तदित्याकारं वेदनं स्मृतिः ॥ ३॥ तत् तीर्थकरबिम्बामिति यथा ॥ ४ ॥ अनुभवस्मृतिहेतुकं तिर्यगृतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५॥ यथा तज्जातीय एवाऽयं गोपिण्डः, गोसदृशो | गवयः, स एवायं जिनदत्त इत्यादि ॥ ६॥ उपलम्भाऽनुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसम्ब १ एतत् सूत्रयुगलं प्रमाणनयतत्त्वालोकाऽलङ्कारे द्वितीयपरिच्छेदे । २ प्रमाणनयतत्त्वालोकालङ्कारे तृतीयपरिच्छेदे वादिदेवसूरिचरणाः । ॥१९७॥ Jain Education National For Private & Personal Use Only linelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy