________________
स्याद
॥१९५॥
४ यथा सत्तैव तत्त्वम् , ततः पृथग्भूतानां विशेषाणामदर्शनात्॥१८॥ द्रव्यत्वादीनि अवान्तरसामान्यानि मन्वान- |
स्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥१९।। धर्मा-ऽधर्मा-ऽऽकाश-काल-पुद्गल-जीवद्रव्याणा-8 2 मैक्यम् ,द्रव्यत्वाभेदाद् इत्यादिर्यथा॥२०॥ द्रव्यत्वादिकं प्रतिजानानस्तविशेषान् निद्ववानस्तदाभासः।।२१॥ 8 यथा द्रव्यत्वमेव तत्त्वम् , ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादि ॥२२॥ संग्रहेण गोचरीकृतानाम
र्थानां विधिपूर्वकमवहरणं येनाऽभिसन्धिना क्रियते स व्यवहारः।।२३।यथा यत् सत् तद्रव्यं पर्यायो वेत्या-1 ४ दिः ॥२४॥ यः पुनरपारमार्थिकद्रव्य-पर्यायविभागमभिप्रेति स व्यवहाराभासः ॥ २५॥ यथा चार्वाकदर्श- |
नम् ।।२६॥ पर्यायार्थिकश्चतुर्दा-ऋजुमूत्रः, शब्द, समभिरूढः, एवंभूतश्च ॥२७॥ ऋजु वर्तमानक्षणस्थायि 8 पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुमूत्रः ॥२८॥ यथा सुखविवर्तः सम्प्रति अस्तीत्यादिः ॥२९॥
सर्वथा द्रव्याऽपलापी तदाभासः॥३०॥ यथा तथागतमतम् ॥३१॥ कालादिभेदेन ध्वनेरथभेदं प्रतिपद्य* मानः शब्दः ॥३२॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ॥३३॥ तद्भदेन तस्य तमेव समर्थयमान
स्तदाभासः॥३४॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेव अर्थमभि
दधति, भिन्नकालशब्दत्वात् , तादृसिद्धाऽन्यशब्दवद्, इत्यादिः ॥३५॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्न18|मर्थ समभिरोहन समभिरूढः।।३६॥ इन्दनाद् इन्द्रः, शकनाच्छकः, पूदोरणात् पुरन्दर इत्यादिषु यथा॥३७॥ ||१९|| | पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥३८॥ यथेन्द्रः, शक्रः, पुरन्दर इत्यादयः शब्दा
Jain Education
Lonal
For Private & Personal Use Only
Finelibrary.org