________________
स्याद्
तलप्रभावितसत्ताका हि खल्वेते परप्रवादाः, तथाहि- नैगमनयदर्शनानुसारिणौ नैयायिक-वैशेषिकौ ।
संग्रहाभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः, सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् । ऋजु॥१९॥
सूत्राऽऽकूतप्रवृत्तबुद्धयस्ताथागताः । शब्दादिनयावलम्बिनो वैयाकरणादयः ।
उक्तं च सोदाहरणं नय-दुर्नयस्वरूपं श्रीदेवमूरिपादैः। तथा च तद्ग्रन्थः-"नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य अर्थस्य अंशस्तदितरांशोदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥११॥ इति । स्वाभिप्रेताद् अंशाद् इतरांशापलापी पुनर्नयाभासः ॥२॥ स व्यास-समासाभ्यां द्विप्रकारः ॥३॥ व्यासतोऽनेक
विकल्पः ॥४॥ समासतस्तु द्विभेदः- द्रव्याऽर्थिकः पर्यायाऽर्थिकश्च ॥५॥ आद्यो नैगम-संग्रह-व्यवहारभेदात् | 12 त्रेधा ॥६॥ धर्मयोः,धर्मिणोः,धर्म-धर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः ॥७॥ सत् | 18 चैतन्यमात्मनीति धर्मयोः ॥८॥ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ क्षणमेकं सुखी विषयासक्तजीव॥ इति धर्म-धर्मिणोः ॥१०॥ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसंधि गमाभासः।।११।। यथा आत्मनि सत्त्व-चै
तन्ये परस्परमत्यतं पृथग्भूते इत्यादिः ॥१२॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥१३॥ अयमुभयविकल्पः1 परोऽपरश्च।।१४।। अशेषविशेषेषु औदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः संग्रहः ॥१५॥ विश्वमेकं सद्,अविशेषादिति यथा ॥१६॥ सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभासः॥१७॥
१ प्रमाणनयतत्वाऽऽलोकालङ्कारे सप्तमपरिच्छेदे।
॥१९४॥
Jain Education
Allonal
For Private & Personal Use Only
w
olnelibrary.org