SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ नीनां प्रयोगात् । यथा चाय पर्यायशब्दानामेकमर्थमभिप्रेति तथा 'तटस्तटी तटम्' इति विरुद्धलिङ्गलक्षणधर्माभिस्वादू । संवन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि विरुद्धधर्मकृतं. भेदमनुभवतो वस्तुनो बिरुद्धधर्माऽयोगो युक्तः । ॥१९२॥ एवं सङ्ख्या-काल-कारक-पुरुषादिभेदाद् अपि भेदोऽभ्युपगन्तव्यः । तत्र सङ्ख्या एकत्वादिः, कालोऽती | तादिः, कारकं कर्नादि, पुरुषः प्रथमपुरुषादिः । समभिरुढस्तु-पर्यायशब्दानां प्रविभक्तमेवार्थमभिमन्यते । तद्यथा- इन्दनाद् इन्द्रः, परमैश्वर्यम्-इन्द्रशब्दवाच्यं परमार्थतस्तद्वत्यर्थे, अतद्वत्यर्थे पुनरुपचारतो वर्तते, न वा कश्चित् तद्वान् । सर्वशब्दानां परस्परविभक्तार्थप्रतिपादितया आश्रयाश्रयिभावेन प्रवृत्यसिद्धेः । एवं शकनात् शक्रः, पूर्दारणात् पुरन्दर इत्यादि| भिन्नार्थत्वं सर्वशब्दानां दर्शयति, प्रमाणयति च-पर्यायशब्दा अपि भिन्नार्थाः, प्रविभक्तव्युत्पत्तिनिमित्त कत्वात . इह ये ये प्रविभक्तव्युत्पन्तिनिमित्तकास्ते ते भिन्नार्थकाः, यथा इन्द्र-पशु-पुरुषशब्दाः, विभिन्न| व्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नार्था इति । एवंभूतः पुनरेवं भाषते- यस्मिन् अर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव प्रवर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रेति, न सामान्येन । यथा उदकाद्याहरणवेलायां योषिदादिमस्तकाऽऽरूढो विशिष्टचेष्टा8 वान् एव घटोऽभिधीयते, न शेषः, घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् , सटादिवद् इति । अतीत भाविनी वा 18॥१९२॥ कश्चिद् अपस्मैश्वर्यवानपि उपचारेण नहि परमैश्वर्यवान् भवितुमईति, इति तत्वम् । Jain Education infonal For Private & Personal Use Only www. library.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy