________________
स्याद् उत्तरकालभाविनी प्राप्तिश्चान्या । तदनयोरप्यवस्थाभेददोषो दुस्तरः । कथं चैकरूपत्वे सति तस्यांकस्मिको । ॥१८३॥
बन्धनसंयोगः । बन्धनसंयोगाच्च प्राक् किं नायं मुक्तोऽभवत् । किंच तेन बन्धनेनाऽसौ विकृतिमनुभवति न वा ? । अनुभवति चेत् , चर्मादिवद् अनित्यः । नानुभवीत चेत् , निर्विकारत्वे सता असता वा तेन गगनस्येव न कोऽप्यस्य विशेष इति बन्धवैफल्याद् नित्यमुक्त एव स्यात् । ततश्च विशीर्णा जगति | बन्ध-मोक्षव्यवस्था । तथा च पठन्ति- .. .. "वर्षाऽऽ-तपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ? । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्फल" ॥१॥ बन्धाऽनुपपत्तौ मोक्षस्याऽप्यनुपपत्तिबन्धनविच्छेदपर्यायत्वाद् मुक्तिशब्दस्येति ।
एवमनित्यैकान्तवादेऽपि सुख-दुःखाद्यनुपपत्तिः-अनित्यं हि अत्यन्तोच्छेदधर्मकम् , तथाभूते चात्मनि || पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत्फलभूतसुखानुभवः ?, एवं पापोपादान॥ क्रियाकारिणोऽपि निरवयवनाशे कस्य दुःखसंवेदनमस्तु ? । एवं चान्यः क्रियाकारी अन्यश्च तत्फलभोक्ता इति असमञ्जसमापद्यते । अथ
"यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव सन्धत्ते कसे रक्तता यथा" ॥१॥ इति वचनाद् १ आत्मन इति ।
०००००००००००००००००००००००००००००००००००००००००००
॥१८३॥
Jain Education
a
nal
For Private & Personal Use Only
W
onelibrary.org