________________
स्याद् ॥१८२॥
न च बन्ध-मोक्षौ घटेते । पुनः पुनर्नवः प्रयोगोऽत्यन्ताऽघटमानतादर्शनार्थः । तथा हि- एकान्तनित्ये
आत्मनि तावत् सुख-दुःखभोगौ नोपपद्यते- नित्यस्य हि लक्षणम्'अप्रच्युताऽनुत्पन्नस्थिरैकरूपत्वम्', ततो | यदा आत्मा सुखमनुभूय स्वकारणकलापसामग्रीवशाद् दुःखमुपभुङ्क्ते, तदा स्वभावभेदाद् अनित्यत्वापत्त्या | स्थिरैकरूपताहानिप्रसङ्गः । एयं दुःखमनुभूय सुखमुपभुञ्जानस्याऽपि वक्तव्यम् । ___ अथ अवस्थाभेदाद् अयं व्यवहारः, न चाऽवस्थासु भिद्यमानास्वपि तद्वतो भेदः; सर्पस्येव कुण्डलार्जवाद्य| वस्थासु इति चेत् । न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा ? । व्यतिरेके, तास्तस्येति संबन्धाऽभावः,
अतिप्रसङ्गात् । अव्यतिरेके तु, तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वे- 12 ऽवस्थाभेदोऽपि भवेदिति ?।
किंच सुख-दुःखभोगौ पुण्य-पापनिर्वयौ, तन्निवर्तनं चार्थक्रिया, सा च कूटस्थनित्यस्य क्रमेण अक्रमेण | वा नोपपद्यत इत्युक्तमायम् । अत एवोक्तं "न पुण्य-पापे" इति- पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म, || पापं हिंसादिक्रियासाध्यमशुभं कर्म, ते अपि न घटेते प्रागुक्तनीतेः । तथा न बन्ध-मोक्षौ- बन्धः कर्मपुद्गलैः || सह प्रतिप्रदेशमात्मनो वह्नययापिण्डवद् अन्योऽन्यसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयः, तावप्येकान्तनित्ये न स्याताम् । बन्धो हि संयोगविशेषः, स च "अप्राप्तानां प्राप्तिः" इतिलक्षणः, प्राकालभाविनी अप्राप्तिरन्यावस्था, 18
॥१८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org