________________
स्याद् ०
॥१७३॥
अनन्तरं भगवद्दर्शितस्याऽनेकान्तात्मनो वस्तुनो बुधरूपवेद्यत्वमुक्तम्, अनेकान्तात्मकत्वं च सप्तभङ्गीप्ररूपणेन सुखोनेयं स्यादिति साऽपि निरूपिता, तस्यां च विरुद्धधर्माध्यासितं वस्तु पश्यन्त एकान्तवादिdisguरूपा विरोधमुद्भावयन्ति तेषां प्रमाणमार्गात् च्यवनमाहउपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदऽवाच्यते च ।
इत्यप्रबुध्यैव विरोध भीता जडास्तदेकान्त हताः पतन्ति ॥ २४ ॥
अर्थेषु पदार्थेषु चेतनाचेतनेषु, असत्वं नास्तित्वं न विरुद्धं न विरोधावरुद्धम् - अस्तित्वेन सह विरोध नाऽनुभवतीत्यर्थः । न केवलमसच्वं न विरुद्धम् किंतु सदवाच्यते च - सच्चाऽवाच्ये च सदवाच्ये, तयोर्भावौ. सदवाच्यते - अस्तित्वाऽवक्तव्यत्वे इत्यर्थः, ते अपि न विरुद्धे ।
तथाहि-- अस्तित्वं नास्तित्वेन सह न विरुध्यते, अवक्तव्यत्वमपि विधि-निषेधात्मकमन्योऽन्यं न विरुध्यते । अथवा अवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधमुद्वहति । अनेन च नास्तित्वाऽस्तित्वा वक्तव्यत्वलक्षणभङ्गकत्रयेण सकल सप्तभङ्गया निर्विरोधता उपलक्षिता; अमीषामेव त्रयाणां मुख्यत्वाच्छेषभङ्गानां च संयोगत्वेनाऽमीष्वेवाऽन्तर्भावादिति ।
नन्वेते धर्माः परस्परं विरुद्धाः, तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति १, इति विशेषणद्वारेण
Jain Educationational
For Private & Personal Use Only
॥१७३॥
helibrary.org