________________
स्याद्०
॥ ८ ॥
अस्यां च स्तुतावन्ययोगव्यवच्छेद्रोऽधिकृतस्तस्य च तीर्थान्तरीयपरिकल्पिततत्त्वाऽऽभासनिरासेन तेषामाऽऽप्तत्वव्यवच्छेदः स्वरूपम् ; तच्च भगवतो यथाऽवस्थितवस्तुतस्ववादित्वख्यापनेनैव प्रामाण्यमश्नुते । अतः स्तुतिकारस्त्रिजगद्गुरोर्निःशेषगुणस्तुति श्रद्धालुरपि सद्भूतवस्तुवादित्वाख्यं गुणविशेषमेव वर्णयितुमात्मनोऽभिप्रायमाविष्कुर्वन्नाह
अयं जनो नाथ ! तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ २ ॥
हे नाथ! अयं - लक्षणो जनः, तव गुणान्तरेभ्यो यथार्थवादव्यतिरिक्तेभ्योऽनन्यसाधारणशारीरलक्षणादिभ्यः स्पृहयालुरेव श्रद्धालुरेकः किमर्थम् ?, स्तवाय-स्तुतिकरणाय; इयं तादर्थ्ये चतुर्थी । पूर्वत्र तु- "स्पृहेर्व्याप्यं वा" ||२|२|२६|| इति लक्षणा । तंव गुणान्तराण्यपि स्तोतुं स्पृहावानयं जन इति भावः । ननु यदि गुणान्तरस्तुतावपि स्पृहयालुता तत्किमर्थं तत्रोपेक्षा ?, इत्याशङ्कयोत्तरार्धमाह-किन्त्विति--अभ्युपगमपूर्वकविशेषद्योतने निपातः । एकम् - एकमेव यथार्थवादं यथावस्थितवस्तुतन्त्रप्रख्यापनाख्यं त्वदीयं गुणम्, अयं जनो विगाहतां - स्तुतिक्रियया समन्ताद् व्यामोतुः तस्मिन्नेकस्मिन्नपि हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशि व्यख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धेः ।
Jain Education Internal
For Private & Personal Use Only
॥ ८ ॥
ainelibrary.org