________________
स्याद् कथंचित् तस्य वस्तुनि युक्तिसिद्धत्वात् , साधनवत् । न हि कचिद् अनित्यत्वादौ साध्ये सत्त्वादिसाधनस्या॥१६९
स्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम् , तस्य साधनत्वाऽभावप्रसङ्गात् । तस्माद् वस्तुनोऽस्तित्वं नास्तित्वे18 नाऽविनाभूतम् , नास्तित्वं च तेनेति । विवक्षावशाच्चाऽनयोः प्रधानोपसर्जनभावः। एवमुत्तरभङ्गेष्वपि ज्ञेयम्"अर्पिताऽनर्पितसिद्धेः" इति वाचकवचनात् । इति द्वितीयः। तृतीयः स्पष्ट एव ।
द्वाभ्यामस्तित्व-नास्तित्वधर्माभ्यां युगपत्मधानतयार्पिताभ्याम् , एकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्याऽसंभवाद् अवक्तव्यं जीवादिवस्तु, तथाहि- सदसत्त्वगुणद्वयं युगपद् एकत्र सदित्यनेन वक्तुमशक्यम् । | तस्याऽसत्त्वप्रतिपादनाऽसमर्थत्वात् , तथाऽसदित्यनेनाऽपि तस्य सत्त्वप्रत्यायनसामर्थ्याऽभावात् । न च पुष्प| दन्तादिवत् साङ्केतिकमेकं पदं तद् वक्तुं समर्थम् , तस्याऽपि क्रमेणाऽर्थद्वयमत्यायने सामोपपत्तेः, शतृशानयोः |संकेतितसच्छब्दवत् । अत एव द्वन्द्व-कर्मधारयवृत्त्योर्वाक्यस्य च न तद्वाचकत्वम् , इति सकलवाचकरहितत्वाद् अवक्तव्यं वस्तु युगपत्सत्त्वाऽ-सत्त्वाभ्यां प्रधानभावार्पिताभ्यामाक्रान्तं व्यवतिष्ठते । न च सर्वथाध्यक्त व्यम् । अवक्तव्यशब्देनाऽप्यनभिधेयत्वप्रसङ्गात् । इति चतुर्थः। । शेषास्त्रयः सुगमाभिमायाः।। | न च वाच्यमेकत्र वस्तुनि विधीयमान-निषिध्यमानाऽनन्तधर्माभ्युपगमेनाऽनन्तभङ्गीप्रसङ्गाद् असङ्गतैव सप्तभङ्गीतिः विधि-निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि अनन्तानामपि सप्तभङ्गीनामेव संभवात् । यथा हि सद
१६९॥
Jain Education a
nal
For Private & Personal Use Only
wwwslelibrary.org