________________
स्याद्
तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनाऽस्ति ; नाऽऽप्यादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन; न कान्य
कुब्जादित्वेन । कालतः शैशिरत्वेन; न वासन्तिकादित्वेन । भावतः श्यामत्वेन ; न रक्तादित्वेन । अन्यथे. ॥१६८॥
तररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् , इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत प्रतिनियतस्वार्थाऽनभिधानात् । यदुक्तम्____ "वाक्येऽवधारणं तावदनिष्टाऽर्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित्" ॥१॥ ___ तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाधस्तित्वेनाऽपि सर्वप्रकारेणाऽस्तित्वमाप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् । तत्मतिपत्तये 'स्याद्' इति शब्दः प्रयुज्यते- स्यात्कथंचित् स्वद्रव्यादिभिरेवाऽयमस्ति ; न परद्रव्यादिभिरपीत्यर्थः। यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्___"सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्राऽर्थात्प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः" ॥ १ ॥ ॥ इति प्रथमो भङ्गः। | स्यात्कथंचिद् नास्त्येव कुम्भादिः, स्वव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्वाऽनिष्टौ हि पति| नियतस्वरूपाऽभावाद् वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमिति वक्तव्यम् ।
१ एव-शब्दः ।
॥१६८॥
Jain Education
lational
For Private & Personal Use Only
willhelibrary.org