SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१६६॥ तथाहि trisोणीए संभवति वेइंदिया उ जे जीवा । इको व दो तिष्णि व लक्खपुहुत्तं च उक्कोसं ॥ ४ ॥ पुरिसेण सह गयाए तेसिं जीवाण होइ उद्दवणं । वेणुगदितेणं तत्तायसलागणारणं ॥ ५ ॥ संसक्तायां योनौ द्वीन्द्रिया एते, शुक्रशोणितसंभवास्तु गर्भजपञ्चेन्द्रिया इमे - " पंचिंदिया मणुस्सा एगणरभुत्तणारिगन्भम्मि । उक्कोसं णवलक्खा जायंति एगवेलाए || ६ || वलक्खाणं मज्झे जायइ इक्कस्स दुण्ह व समत्ती । सेसा पुण एमेत्र य विलयं वच्चति तत्थेव ॥ ७ ॥ तदेवं जीवोपमर्दहेतुत्वाद् न मांसभक्षणादिकमदुष्टमिति प्रयोगः । अथवा भूतानां पिशाचप्रायाणामेषा प्रवृत्तिः- त एवात्र मांसभक्षणादौ प्रवर्त्तन्ते, न पुनर्विवेकिन इति भावः । तदेवं मांसभक्षणादेर्दुष्टतां स्पष्टी कृत्य यदुपदेष्टव्यं तदाह - "निवृत्तिस्तु महाफला " - तुरेवकार(र्थः, “तुः स्याद् भेदेऽवधारणे" इति वचनात् । ततश्चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिरेव महाफला स्वर्गापवर्गफलप्रदाः न पुनः प्रवृत्तिरपीत्यर्थः । अत Jain Education International १ स्त्रीयोनौ संभवन्ति द्वीन्द्रियास्तु ये जीवाः । एको वा द्वौ वा त्रयो वा लक्षपृक्तं चोत्कृष्टम् ॥ ४ ॥ पुरुषेण सह गतायां तेषां जीवानां भवति उद्भवणम्। वेणुकदृष्टान्तेन तप्तायसशलाकाज्ञातेन ॥ ५ ॥ " पञ्चेन्द्रिया मनुष्या एकनरभुक्तनारीगर्भे । उत्कृष्टं नवलक्षा जायन्ते एकवेलायाम् ॥ ६ ॥ नवक्षाणां मध्ये जायते एकस्य द्वयोर्वा समाप्तिः । शेषाः पुनरेवमेव च विलयं व्रजन्ति तत्रैव ॥ ७ ॥ " १ जैनशास्त्रे द्विप्रभृतिरानवभ्यः पृथक्कमुच्यते । For Private & Personal Use Only ॥१६६॥ www.jainmelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy