________________
स्याद्०
॥१६५॥
तथा स्मार्ता अपि"न मांसभक्षणे दोषो न मद्ये न च पैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला" ॥१॥
इति श्लोकं पठन्ति । अस्य च यथाश्रुतार्थव्याख्यानेऽसंबद्धप्रलाप एव, यस्मिन् हि अनुष्ठीयमाने दोपो | नास्त्येव ; तस्मानिवृत्तिः कथमिव महाफला भविष्यति ?, इज्या-ध्ययन-दानादेरपि निवृत्तिप्रसङ्गात् । तस्माद् अन्यद् ऐदंपर्यमस्य श्लोकस्य, तथा हि-न मांसभक्षणे कृतेऽदोषः, अपि तु दोष एव, एवं मद्यमैथुनयोरपि । कथं नाऽदोषः?, इत्याह-यतःप्रवृत्तिरेषा भूतानाम्-प्रवत्तेन्त उत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थानम, भूताना जीवानाम् , तत्तज्जीवसंसक्तिहेतुरित्यर्थः । प्रसिद्धं च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमागमे"आमासु य पक्कासु य विपञ्चमाणासु मंसपेसीसु । आयंतिअमुववाओ भणिओ उ णिगोअजीवाणं ॥१॥ मजे महुम्मि मंसम्मि णवणीयम्मि चउत्थए । उप्पजंति अणंता तव्वण्णा तत्थ जंतुणो ॥२॥ मेहुणसण्णारूढो णवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पण्णत्ता सदहिअन्ना सया कालं ॥३॥
१ आमासु च पक्कासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपादो भणितस्तु निगोदजीवानाम् ॥१॥ मद्ये मधुनि मांसे नवनीते चतुर्थके । उत्पद्यन्तेऽनन्ताः तदास्तत्र जन्तवः ॥ २॥ मैथुनसंज्ञारूढो नवलक्षं हन्ति सूक्ष्मजीवानाम् । केवलिना प्रज्ञापिताः श्रद्धातव्याः सदा कालम् ॥३॥
१६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org