________________
स्याद्
॥१६३॥
यदा ह्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्यायं विचार्यते, तदा पर्याया एव प्रतिभासन्ते, | न पुनरात्माख्यं किमपि द्रव्यम् । एवं घटोऽपि कुण्डलौ-ष्ठ-पृथुबुनोदरपूर्वापरादिभागाद्यवयवापेक्षया विविच्यमानः पर्याया एव, न पुनर्घटाख्यं तदतिरिक्तं वस्तु । अत एव पर्यायास्तिकनयानुपातिनः पठन्ति-- . "भागा एव हि भासन्ते संनिविष्टास्तथा तथा । तद्वान् नैव पुनः कश्चिन्निभागः संप्रतीयते"॥१॥ इति ।
ततश्च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यनयार्पणया पर्यायनयाऽनर्पणया च द्रव्यरूपता, पर्यायनयार्पणया द्रव्यनयानर्पणया च पर्यायरूपता, उभयनयार्पणया च तदुभयरूपता । अत एवाऽऽह वाच-18 कमुख्यः- “अर्पितानर्पितसिद्धेः" इति । एवंविधं द्रव्यपर्यायात्मकं वस्तु त्वमेवादीदृशस्त्वमेव दर्शितवान् , 18 नान्य इति काकाऽवधारणाऽवगतिः। ।
नन्वन्याभिधानप्रत्यययोग्यं द्रव्यम् , अन्याभिधानप्रत्ययविषयाश्च पर्यायाः । तत्कथयेकमेव वस्तूभयात्मकम् ?, इत्याशङ्कय विशेषणद्वारेण परिहरति-आदेशभेदेत्यादि- आदेशभेदेन सकलादेश-विकलादेशलक्षणेन आदेशद्वयेन, उदिताः प्रतिपादिताः, सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा । ननु यदि भगवता त्रिभुवनवन्धुना निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्त्वमुपदर्शितम् , तर्हि किमर्थं तीर्था| न्तरीयाः तत्र विप्रतिपद्यन्ते ?, इत्याह- "बुधरूपवेद्यम्" इति- बुध्यन्ते यथावस्थितं वस्तुतत्त्वं सारेतर
१ तत्रैव पञ्चमाध्यायस्थमेकत्रिंशं सूत्रम् ।
॥१६३॥
Jain Education P
ational
For Private & Personal Use Only
walapelibrary.org