________________
स्थाद् पयितव्यो नान्यत्रेत्यस्ति नियमहेतुः । वासनानियमातदारोपनियम इति चेत् । न, तस्या अपि तद्देशनियमका
Mरणाभावात् । सति अर्थसद्भावे यद्देशोऽर्थस्तद्देशोऽनुभवः, तद्देशा च तत्पूर्वका वासना । बाह्यार्थाभावे तु || ॥१३३॥
तस्याः किंकृतो देशनियमः । अथास्ति तावदारोपनियमः। न च कारणविशेषमन्तरेण कार्यविशेषो घटते । बाह्यश्चार्थो नास्ति । तेन वासनानामेव वैचित्र्यं तत्र हेतुरिति चेत् । तद्वासनावैचित्र्यं बोधाकारादन्यत् , अनन्यद्वा । अनन्यचेत् । बोधाकारस्यैकत्वात्कस्तासां परस्परतो विशेषः। अन्यच्चेत् । अर्थे कः प्रद्वेषः, येन सर्वलोकमतीतिरपस्यते ? । तदेवं सिद्धो ज्ञानार्थयोर्भेदः । तथा च प्रयोगः-विवादाध्यासितं नीलादि ज्ञानाद्वयतिरिक्तं, विरुद्धधर्माध्यस्तत्वात् । विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः, अर्थस्य च बहिः; ज्ञानस्याऽपरकाले, अर्थस्य च पूर्वकाले वृत्तिमत्त्वात् । ज्ञानस्यात्मनः सकाशात् , अर्थस्य च स्वकारणेभ्य उत्पत्तेः; ज्ञानस्य प्रकाशरूपत्वात् , अर्थस्य च जडरूपत्वादिति । अतो न ज्ञानाद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमानार्थप्रतीतिः कथमपि संगतिमङ्गति । न च दृष्टमपढ़ोतुं शक्यमिति । अत एवाह स्तुतिकारः " न संविदद्वैः | तपथेऽर्थसंवित्" इति । सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तुखरूपमनयेति संवित् । स्वसंवेदनपक्षे तु | संवेदनं संवित ज्ञानम् , तस्या अद्वैतम् , द्वयोर्भावो द्विता, द्वितैव द्वैत, प्रज्ञादित्वात् स्वार्थिकेणि, न द्वैत18| मद्वैतं बाह्यार्थप्रतिक्षेपादेकत्वं संविदद्वैतं ज्ञानमेवैकं ताश्विकं न बाह्योऽर्थ इत्यभ्युपगम इत्यर्थः, तस्य ||६||॥१३३॥
पन्था मार्गः संविदद्वैतपयस्तस्मिन् ज्ञानाद्वैतवादपक्ष इति यावत् । किमित्याह-- " नाथसंवित्" ।
Jain Education
Stional
For Private & Personal Use Only
WILO Inelibrary.org 10