________________
स्याद्॥ मविनश्वरं तद् वस्तु स्वहेतोर्जातमिति ?; न हि म्रियते च, अमरणधर्मा चेति युज्यते वक्तुम् । तस्मादविनश्वरत्वे ।
कदाचिदपि नाशाऽयोगात् , दृष्टत्वाच्च नाशस्य, नश्वरमेव तद्वस्तु स्वहेतोरुपजातमङ्गीकर्तव्यम् । तस्मादुत्पन्न१२३" मात्रमेव तद्विनश्यति । तथाच क्षणक्षयित्वं सिद्धं भवति । प्रयोगस्त्वेवम्- यद्विनश्वरस्वरूपं तदुत्पत्तेरनन्तरा-11
ऽनवस्थायि, यथान्त्यक्षणवार्त घटस्य स्वरूपम् , विनश्वरस्वरूपं च रूपादिकमुदयकाले, इति स्वभावहेतुः । यदि क्षणक्षायणो भावाः, कथं तर्हि स एवायमिति प्रत्यभिज्ञा स्यात् ? । उच्यते- निरन्तरसदृशाऽपरापरोत्पादात्, अविद्यानुबन्धाच्च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते ; तेनाकारविलक्षणत्वा- ३ ऽभावादव्यवधानाच्चात्यन्तोच्छेदेऽपि स एवायमित्यभेदाऽध्यवसायी प्रत्ययः प्रमूयते । अत्यन्तभिन्नेष्वपि ॥१॥ लूनपुनरुत्पन्नकुशकाशकेशादिषु दृष्ट एवाऽयं स एवाऽयम्' इति प्रत्ययः, तथेहापि किं न संभाव्यते ॥ तस्मात्सर्व सत् क्षणिकमिति सिद्धम् । अत्र च पूर्वक्षण उपादानकारणम् , उत्तरक्षण उपादेयम् , इति परा-18 भिप्रायमङ्गीकृत्याह-" न तुल्यकालः" इत्यादि । ते विशकलितमुक्तावलीकल्पा निरन्वयविनाशिनः पूर्वक्षणा उत्तरक्षणान् जनयन्तः किं स्वोत्पत्तिकाले एव जनयन्ति, उत क्षणान्तरे ?। न तावदायः, समकालभाविनोयुवतिकुचयोरिवोपादानोपादेयभावाभावात् । अतः साधूक्तम्-" न तुल्यकालः फलहेतुभावः " इति । न च द्वितीयः, तदानीं निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वादुत्तरक्षणजनने कुतः संभावनापि ? । न ॥१२३॥ चानुपादानस्योत्पत्तिदृष्टा, अतिप्रसङ्गात् । इति सुष्टु व्याहृतं- " हेतौ विलीने न फलस्य भावः" इति ।
elational
Jain Education
For Private & Personal Use Only
w
ollpelibrary.org