________________
स्याद् __ अथ क्षणान्तरितत्वात् तयोः क्रमभावित्वं भविष्यतीत्याशङ्कयाह-"हेतौ विलीने न फलस्य भावः" इति ॥१२०॥ 1 हेतौ कारणे प्रमाणलक्षणे विलीने क्षणिकत्वादुत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न भावः सत्ता, निर्मूलत्वात् ; विद्यमाने हि फलहेतावस्येदं फलमिति प्रतीयते; नान्यथा, अतिप्रसङ्गात् ।
किञ्च, हेतुफलभावः संबन्धः, स च द्विष्ठ एव स्यात् । न चाऽनयोः क्षणक्षयैकदीक्षितो भवान् संबन्धं क्षमते । ततः कथम् 'अयं हेतुरिदं फलम्' इति प्रतिनियता प्रतीतिः, एकस्य ग्रहणेऽप्यन्यस्याऽग्रहणे तद* संभवात् ?, alद्विष्ठसंबन्धसंवित्तिर्नैकरूपप्रवेदनात् । द्वयोः स्वरूपग्रहणे सति संबन्धवेदनम् " ॥१॥ इति वचनात् ।
. यदपि धर्मोत्तरेण--" अर्थसारूप्यमस्य प्रमाणं तद्वशादर्थप्रतीतिसिद्धः" इति न्यायाबिन्दुसूत्रं विवृण्वता || भणितम्--" नीलनिर्भासं हि विज्ञानं, यतस्तस्माद् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो | ज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुं, नीलसदृशं त्वनुभूयमानं नीलस्य | संवेदनमवस्थाप्यते । न चात्र जन्यजनकभावनिवन्धनः साध्यसाधनभावः, येनैकस्मिन् वस्तुनि विरोधः
स्यात् ; अपि तु व्यवस्थाप्यव्यवस्थापकभावेन, तत एकस्य वस्तुनः किश्चिद्रूपं प्रमाणं किश्शिा प्रमाणकलं. 18 न विरुध्यते; व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम " इत्यादि ति
दप्यसारम् । एकस्य निरंशस्य ज्ञानक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणखभावद्वयाई गति , समस्याप्य
१२०॥
Jain Education in o
onal
For Private & Personal Use Only
ww.
elibrary.org