________________
स्याद्०
܂
| यश्चितिसन्निधानापन्नचैतन्याया बुद्धः सोऽध्यवसायो बुद्धरसाधारणो व्यापारः" इति । चिच्छक्तिसनि
धानाचाचेतनाऽपि बुद्धिश्चेतनावतीवाऽऽभासते । वादमहार्णवोऽप्याह-- "बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं | द्वितीयदर्पणकल्पे पुंस्यध्यारोहति; तदेव भोक्तृत्वमस्य, न त्वात्मनो विकाराऽऽपत्तिः" इति । तथाचासुरिः
"विविक्तेहपरिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छ यथा चन्द्रमसोऽम्भसि"॥१॥ विन्ध्यवासी त्वेवं भोगमाचष्टे" पुरुषोऽविकृतात्मैव स्वनि समचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा" ॥१॥
न च वक्तव्यम्- पुरुषश्चेदगुणोऽपरिणामी ; कथमस्य मोक्षः ? मुचेबन्धनविश्लेषार्थत्वात् सवासनक्लेशकर्माऽऽशयानां च बन्धनसमानातानां पुरुषेऽपरिणामिन्यसम्भवात् । अत एव नास्य प्रेत्यभावाऽपरनामा संसारोऽस्ति, निष्क्रियत्वादिति । यतः प्रकृतिरेव नानापुरुषाश्रया सती बध्यते, संसरति, मुच्यते च, न पुरुष इति बन्धमोक्षसंसाराः पुरुषे उपचर्यन्ते; यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्येते, तत्फलस्य कोशला-8 भादेः स्वामिनि संबन्धात् , तथा भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात पुरुष संबन्ध इति ।
तदेतदखिलमालजालम् । चिच्छक्तिश्च, विषयपरिच्छेदशून्या चेति परस्परविरुद्धं वचः। चिति संज्ञाने; । चेतनं, चित्यते वाऽनयेति चित् । सा चेत् स्वपरपरिच्छेदात्मिका नेष्यते, तदा चिच्छक्तिरेव सा न स्यात् ,
घटवत् । न चामूायाश्चिच्छक्तेर्बुद्धौ प्रतिबिम्बोदयो युक्तः, तस्य मूर्तधर्मत्वात् । न च तथा परिणाममन्तरेण
॥११४॥
Jain Education n
ational
For Private & Personal Use Only
w
olnelibrary.org