________________
स्यादू०
॥११३॥
१५
Jain Education
योजनीयमिति । तत एव चाहङ्काराद् एकादशेन्द्रियाणि च । तत्र चक्षुः श्रोत्र, घ्राणं, रसनं, त्वगिति पञ्च बुद्धीन्द्रियाणि; वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि; एकादशं मन इति ।
पञ्चतन्मात्रेभ्यश्च पञ्च महाभूतान्युत्पद्यन्तेः तद्यथा - शब्द तन्मात्रादाकाशं शब्दगुणम् । शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः । शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्दस्पर्शरूपगुणम् | शब्दस्पर्शरूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः । शब्दस्पर्शरूपर सतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति । पुरुषस्तु -
I
"अमूर्तवेतन भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने ॥ १ ॥ इति । अन्धवत् प्रकृतिपुरुषयोः संयोगः । चिच्छक्तिव विषय परिच्छेदशून्याः यत इन्द्रियद्वारेण सुखदुःखादयो विषया बुद्धौ प्रतिसंक्रामन्ति । बुद्धिश्वोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिविम्बते । ततः सुख्यहं दुःख्यहमित्युपचारः । आत्मा हि स्वं बुद्धेरव्यतिरिक्तमभिमन्यते । आह च पतञ्जलिः- “ शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन् अतदात्मकोऽपि तदाऽऽत्मक इव प्रतिभासते " इति । मुख्यतस्तु बुद्धेरेव विषयपरिच्छेदः । तथाच वाचस्पति:- " सर्वो व्यवहर्ता आलोच्य - नन्वहमत्राधिकृतइत्यभिमत्य, कर्तव्यमेतन्मया, इत्यध्यवस्यतिः ततश्च प्रवर्तते इति लोकतः सिद्धम् ; तत्र कर्तव्यमिति योऽयं निश्च१ 'पवन्धवत्' इति च पाठः ।
tional
For Private & Personal Use Only
॥११३॥
helibrary.org