________________
सामाचारीशत
॥३९॥
परिपूत्तिः, यदुक्तं श्रीजम्बूद्वीपप्रज्ञाप्ता , गोयमा! दो पक्खा पन्नत्ता, तापण्णता, तं जहा-पडिवा
रानुयायिनी प्रवृत्तिः, यत्तद्दिनसत्कं रात्रिरक्षितं वा वल्लचणकादिद्विदलं गोधूममण्डकादिकं च विनष्टं सत् न ग्राह्यमेव, पूर्व पाक्षिदा अविनष्टं तु यतनया उभयमपि ग्राह्यं न कोऽपि दोषः॥
कप्रतिक्र॥इति पर्युषितद्विदलमण्डकग्रहणविचारः ॥७॥
मणं पंचदननु-पूर्व पाक्षिकप्रतिक्रमणं किं चतुर्दश्यां अभूत् ? किं वा पञ्चदश्याम् ? उच्यते-पञ्चदश्यामेव, कथं ? पक्षण निर्वृत्तं श्याम् आपाक्षिकं इति व्युत्पत्त्या पञ्चदश्यामेव पक्षस्य पूर्तेः, अपि च सिद्धान्ते प्रतिपदं आदौ कृत्वा पक्षस्य गणनेन पञ्चदश्यामेव सीत् इति
विचारः एगमेगस्स णं भंते ! मासस्स कह पक्खा पन्नत्ता?, गोयमा! दो पक्खा पन्नत्ता, तं जहा-बहुलपक्खे य १ सुकिलपक्खें। य२। एगमेगस्स णं भंते ! पक्खस्स कति-दिवसा पन्नत्ता? गोयमा ! पन्नरस दिवसा पण्णत्ता, तं जहा-पडिवा-16 दिवसे बितिआदिवसे जाव पण्णरसीदिवसे x x x। एगमेगस्स णं भंते ! पक्खस्स कइ राईओ पण्णत्ताओ गोयमा ! पण्णरस राईओ पन्नत्ताओ तं जहा-पडिवाराई जाव पण्णरसीराई ॥१॥" एवमेव श्रीचन्द्रप्रज्ञप्त्यादिषु इति ॥२॥ पुनरपि पक्षान्ते प्रतिक्रमणं श्रीपाक्षिकचूयोदौ अपि उक्तं, तथाहि-एवं प्रत्यहं प्रतिविशुद्धा अपि प्राप्ते पक्षान्ते विशेषप्रतिक्रमणेन प्रतिकामन्ति, "उत्तमपुरिसाण वंदणं करेंति", पक्षान्तशब्दश्च पञ्चदश्या एव वाचकः, यदाह श्रीहेमसूरिः
॥३९॥ हैमकोषे (५७ पत्रे)-"पञ्चदश्यौ यज्ञकालौ, पक्षान्तौ पर्वणी अपि" ॥३॥ एवं पाक्षिकवृत्तो अपि (१ पत्रे); तथाहि'दिवसनिशावसानेषु प्रतिक्रमणं विदधाना अपि पक्ष १ चतुर्मासिक २ संवत्सरान्तेषु ३ विशेषप्रतिक्रमणं कुर्वन्ति' ॥४॥
For Ph28ml Use Only
Jain Education Inte
T
w.jainelibrary.org